निस्त्रैगुण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्त्रैगुण्य¦ त्रि॰ निष्क्रान्तः त्रैगुण्यात् त्रिगुणकार्य्यात् संसा-रात् तत्कार्येभ्यः कामादिभ्यो वा निरा॰ त॰।

१ कामा-नादिशून्ये

२ संसारातीते च
“निस्त्रैगुण्यो भवार्जुन!” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्त्रैगुण्य¦ mfn. (-ण्यः-ण्या-ण्यं) Destitute of the qualities, truth, passion, and darkness. E. निर् neg. त्रैगुण्य three qualities.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्त्रैगुण्य/ निस्--त्रैगुण्य mfn. destitute of the three गुणs( सत्त्व, रजस्, तमस्; See. ग्न्ण) Bhag. ii , 45.

"https://sa.wiktionary.org/w/index.php?title=निस्त्रैगुण्य&oldid=375731" इत्यस्माद् प्रतिप्राप्तम्