निस्यन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्यन्द¦ पु॰ नि + स्यन्द--घञ् वा षत्वम्।

१ स्यन्दने ईषत्क्ष-रणे। कर्त्तरि अच्।

२ तद्युते त्रि॰। शशाङ्ककिरणा-हतचन्द्रकान्ते निस्यन्दनीरनिकरेण कृताभिषेका” माघः
“तदङ्गनिस्यन्दजलेन लोचने” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्यन्द¦ m. (-न्दः) Trickling, oozing, issuing. E. नि before, स्यन्द to ooze, aff. घञ् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्यन्द/ नि- mfn. (or ष्य्)flowing or dripping down Ragh. S3is3.

निस्यन्द/ नि- m. a flowing or trickling down or forth , issuing , stream , gush , a discharge (of any fluid) MBh. Ka1v. Sus3r.

निस्यन्द/ नि- m. necessary consequence or result Buddh.

"https://sa.wiktionary.org/w/index.php?title=निस्यन्द&oldid=375796" इत्यस्माद् प्रतिप्राप्तम्