निस्यन्दिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्यन्दिन् [nisyandin], a.

Trickling or flowing down, oozing.

Dropping or pouring down; कनकरसनिस्यन्दी सानुमाना- लोक्यते Ś.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्यन्दिन्/ नि- (or ष्य्) mfn. flowing or dripping down or out , ( ifc. )flowing with Ka1v. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=निस्यन्दिन्&oldid=375801" इत्यस्माद् प्रतिप्राप्तम्