निस्यन्द्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्यन्द्/ नि- A1. -स्यन्दते(or -ष्य्; See. Pa1n2. 8-3 , 72 ) , to flow or trickle down , flow into( loc. ) BhP. ; to make any fluid drop or drip or trickle down (only -स्यन्दतेPa1n2. ib. Vop. )

"https://sa.wiktionary.org/w/index.php?title=निस्यन्द्&oldid=375806" इत्यस्माद् प्रतिप्राप्तम्