निस्सीम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निस्सीम¦ त्रि॰ निष्क्रान्ता सीमा यस्मात् प्रा॰ ब॰ विसर्गस्य वासः। अवधिशून्ये अपर्य्यन्ते
“निः(स)सीमानन्दमासी-दुपनिषदुपमा तत्परीभूय भूयः” नैष॰।

"https://sa.wiktionary.org/w/index.php?title=निस्सीम&oldid=375872" इत्यस्माद् प्रतिप्राप्तम्