निहत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहत¦ mfn. (-तः-ता-तं) Killed, slain. E. नि affir. हत killing.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहत [nihata], p. p.

Struck down, smitten, killed, slain.

Struck into, infixed.

Attached or devoted. -Comp. -अर्थता a kind of fault in poetry; ग्राम्यो$प्रतीतसन्दिग्धनेयार्थ- निहतार्थता S. D.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहत/ नि- mfn. ( नि-)hurled , thrown RV.

निहत/ नि- mfn. hit , touched( lit. and fig. ) MBh. Ka1v.

निहत/ नि- mfn. struck down , smitten , slain , killed , destroyed , lost , gone ib. etc.

निहत/ नि- mfn. having the unaccented tone or अनुदात्त(611135.3 -त्वn. ) TPra1t.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहत न.
(नि+हन्+क्त) निमन् स्वर, निघात (निहते शेषमुक्त्वा), मा.श्रौ.सू. 5.2.8.6.

"https://sa.wiktionary.org/w/index.php?title=निहत&oldid=478943" इत्यस्माद् प्रतिप्राप्तम्