निहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहा/ नि- A1. -जिहीते2. (3. pl. Impv. -जिहताम्) , to descend , stoop , yield RV. A1s3vS3r. : Desid. जिहीषते, to wish to stoop or yield AV.

निहा/ नि- only Pass. -हीयते, to be deficient or wanting or lost RV. ; to be deprived of( instr. ) Ja1takam.

"https://sa.wiktionary.org/w/index.php?title=निहा&oldid=375978" इत्यस्माद् प्रतिप्राप्तम्