निहार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहारः, पुं, (नितरां ह्रियन्ते पदार्था येन । नि + हृ + घञ् ।) नीहारः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहार पुं।

शस्त्रादेर्युक्त्या_निःसरणम्

समानार्थक:निहार,अभ्यवकर्षण

3।2।17।1।3

अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम्. अनुहारोऽनुकारः स्यादर्थस्यापगमे व्ययः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नि(नी)हार¦ न॰ निह्नियते नि + हृ--कर्मणि घञ् वा दीर्घः। ह्रस्वमध्यः।

१ हिमे शब्दरत्ना॰। दीर्घमध्यः। तत्रार्थेअमरः

२ कुज्झटिकायां कुल्लू॰
“नीहारे वाणशब्दे चसन्ध्ययोरेव चोभयोः” मनुः।
“नीहारः कुज्झटिका” कुल्लूकः स च अनीभूतं शिशिरं (वरफ) इति ख्यातंकुज्झटिका च
“नीहारमग्नो दिनपूर्वभागः” रघुः
“एवंतयोक्तो भगवान्नीहारमसृजत् प्रभुः” भा॰ आ॰

६० अ॰। मत्स्यगन्धयोक्तः पराशरः कुज्झटिकारूपं नीहारंसृष्टवानिति प्रसिद्धम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहार [nihāra], See नीहार.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहार/ नि-हार etc. See. नि-हृ.

निहार/ नि- m. excrement Vishn2. (See. निर्-ह्)

निहार/ नि- m. mist L. (See. नी-ह्under 5. नी).

"https://sa.wiktionary.org/w/index.php?title=निहार&oldid=375988" इत्यस्माद् प्रतिप्राप्तम्