निह्नव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निह्नवः, पुं, (निह्रूयते सत्यवाक्यमनेनेति । नि + ह्न + “ऋदोरप् ।” ३ । ३ । ५७ । इति अप् ।) अपलापः । येन वचनं निह्नूयते सः । यथा, धारयन्नेव न धारयामीति । इत्यमरभरतौ ॥ तत्पर्य्यायः । निह्रुतिः २ अपह्रुतिः ३ अपह्रवः ४ । इति शब्दरत्नावली ॥ (यथा, याज्ञवल्के । २ । ११ । “निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् ॥”) निकृतिः । अविश्वासः । इति मेदिनी । वे, ३९ ॥ (यथा, महाभारते । ५ । ३७ । ३० । “न निह्नवं मन्त्रगतस्य गच्छेत् संसृष्टमन्त्रस्य कुसङ्गतस्य ॥”) गुप्तः । इति शब्दरत्नावली ॥ (शुद्धिः । यथा, मनुः । ९ । २१ । “ध्यायत्यनिष्टं यत् किञ्चित् प्राणिग्राहस्य चेतसा । तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निह्नव पुं।

गोपनकारिवचनम्

समानार्थक:अपलाप,निह्नव

1।6।17।1।4

सुप्रलापः सुवचनमपलापस्तु निह्नवः। चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा॥ अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम्. सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे॥

पदार्थ-विभागः : , गुणः, शब्दः

निह्नव पुं।

अपह्नवः

समानार्थक:निह्नव

3।3।209।1।1

अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः। उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः॥

पदार्थ-विभागः : , क्रिया

निह्नव पुं।

अविश्वासः

समानार्थक:निह्नव

3।3।209।1।1

अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः। उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

निह्नव पुं।

कपटः

समानार्थक:कपट,व्याज,दम्भ,उपधि,छद्म,कैतव,कुसृति,निकृति,शाठ्य,कल्क,कूट,गह्वर,निह्नव

3।3।209।1।1

अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः। उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निह्नव¦ पु॰ नि + ह्नु--अप्।

१ शाठ्ये अन्यथा स्थितस्य वस्तुनोऽन्यथात्वेन

२ सूचने अपलापे।
“निह्नवे साक्षिभावि-तम्” मनुः
“निह्नवे याचितो दद्याद्धनं राज्ञे च तत्समम्” याज्ञ॰। नि + ह्नु--क्तिन्। निह्नुतिरप्यत्र स्त्री अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निह्नव¦ m. (-वः)
1. Denial or concealment of knowledge, dissimulation, secrecy.
2. Concealment in general.
3. Mistrust, doubt, suspicion.
4. Wickedness.
5. A secret.
6. Excuse. E. नि before, ह्नु to hide or secrete aff. अप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निह्नवः [nihnavḥ], 1 Denial, concealment of knowledge; कार्यः स्वमतिनिह्नवः Māl.1.12; Chandr.5.27.

Secrecy, concealment in general; निह्नवे याचितो दद्याद्धनं राज्ञे च तत्समम् Y.2.11,267.

A secret.

Mistrust; doubt, suspicion.

Wickedness.

Atonement, expiation; तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते Ms.9.21.

Contradiction.

Obscuring, surpassing.

Excuse, exculpation.-Comp. -उत्तरम् an evasive reply. -वादिन् m. a defendant or witness who prevaricates or gives evasive replies.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निह्नव/ नि- m. begging pardon , making amends or reparation (a kind of ceremony at which the ऋत्विज्lay their hands upon the प्रस्तरand recite VS. v , 7 ) Sa1y. on AitBr. i , 26 (also ह्नवनGobh. )

निह्नव/ नि- m. atonement , expiation , amends for( gen. ) Mn. ix , 21

निह्नव/ नि- m. denial , concealment , secrecy , mistrust , suspicion Ya1jn5. MBh. Ka1v.

निह्नव/ नि- m. contradiction MBh.

निह्नव/ नि- m. eclipsing , obscuring , surpassing Ka1vya7d.

निह्नव/ नि- m. wickedness W.

निह्नव/ नि- m. N. of a सामन्A1rshBr.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निह्नव पु.
(नि+ह्नु+अप्) ‘आप्यायन’ के पश्चात् सभी ऋत्विज् एवं यजमान एक-एक करके श्रद्घाञ्जलि के रूप अपने वाम हस्त को नीचे रखते हुए, दाहिने हाथ को ‘प्रस्तर’- संज्ञक घास के गुच्छ पर रखते हैं। यह कर्म आप.श्रौ.सू. 11.1.12 एवं का.श्रौ.सू. 8.2.9 (दक्षिणो वोत्तानः। सव्यो नीच एव। निह्नवश्च प्रस्तरे पाण्योः करणम्, स.वृ.) के अनुसार निह्नव कहलाता है। यह एक प्रकार का स्वर्ग एवं पृथिवी को प्रणाम है, II(II) 1147); [निह्नवो नाम नमस्कार-आप.श्रौ.सू. पर भाष्य]; =निह्नव; ऋत्विजों द्वारा की जाने वाली क्षमा-याच्ञा, भा.श्रौ.सू. 12.1.1०; संशोधन करते हुये, मा.श्रौ.संू 2.2.1.13; अपना हाथ जोड़कर श्रद्धाञ्जलि देना, आप.श्रौ.सू. 11.1.12 (स. नमस्काराञ्जलिकरणं निह्नवः)। नीड नीड (पु.) न. गाड़ी का सुदूर अथवा पिछला भाग, जिस पर सोम की टहनियां लादी जाती हैं, मा.श्रौ.सू. 2.3.1.19 (सोम); बौ.श्रौ.सू. 6.28; भा.श्रौ.सू. 1०.19.3. निष्कृति नीड 272

"https://sa.wiktionary.org/w/index.php?title=निह्नव&oldid=478945" इत्यस्माद् प्रतिप्राप्तम्