निह्राद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निह्रादः, पुं, (नि + ह्राद अव्यक्तशब्दे + घञ् ।) शब्दः । इत्यमरः । १ । ६ । २३ ॥ (यथा, रघुः । १ । ४१ । “सारसैः कलनिह्रादैः क्वचिदुन्नमिताननौ ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निह्रादः [nihrādḥ], A sound; cf. निर्ह्राद. प्रोवाच निह्रादवता स्वरेण Bu. Ch.3.6; सारसैः कलनिह्रादैः क्वचिदुन्नमिताननौ R.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निह्राद/ नि- m. sound , noise Ragh. BhP. (See. निर्-ह्र्)

"https://sa.wiktionary.org/w/index.php?title=निह्राद&oldid=376129" इत्यस्माद् प्रतिप्राप्तम्