नीकाश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीकाशः, त्रि, (नितरां काशते इति । नि + काश + अच् । “इकः काशे ।” ६ । ३ । १२३ । इति उपसर्गस्य दीर्घः ।) तुल्यः । उपमा । इत्यमरः । २ । १० । ३८ ॥ (यथा, महाभारते । ३ । १८२ । १३ । “आकाशनीकाशतटां तीरवानीरसङ्कुलाम् । बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम् ॥”) निश्चये, पुं । इति मेदिनी । शे, २३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीकाश¦ पु॰ नि + काश--घञ्। उत्तरपदस्थः

१ उपमाने अमरःअस्य निभादित्वेन नित्यसमास एव पृथक्प्रयोगाभा-वात्।

२ निश्चये पु॰ मेदि॰
“आकाशनीकाशतटां तीरवा-नीरसङ्कुलाम्” भा॰ व॰

१८

२ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीकाश [nīkāśa], a. See निकाश; resembling; आकर्णमुल्लसितमम्बु विकासिकाशनीकाशमाप समतां सितचामरस्य Śi.5.35; Ki.11.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीकाश/ नी--काश m. ( काश्)appearance , look , mien( ifc. = like , resembling) MBh.

नीकाश/ नी--काश m. certainty , ascertainment L.

"https://sa.wiktionary.org/w/index.php?title=नीकाश&oldid=376193" इत्यस्माद् प्रतिप्राप्तम्