नीचक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीचकः, त्रि, (नीच एव । नीच + स्वार्थे कन् ।) वामनः । खर्व्वः । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीचक¦ mfn. (-कः-का-कं) Low, dwarfish, a dwarf.
2. Vile, low. f. (-का) An excellent cow. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीचक [nīcaka], a.

Low, short, dwarfish.

Low, soft (as the voice).

Base, mean, vile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीचक mf( इका)n. low , short L.

नीचक mf( इका)n. soft , gentle (as the voice , a gait etc. ) MBh.

नीचक mf( इका)n. vile , mean W.

नीचक f( अका, अकीand इका) an excellent cow

"https://sa.wiktionary.org/w/index.php?title=नीचक&oldid=376225" इत्यस्माद् प्रतिप्राप्तम्