नीड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीडः, पुं क्ली, (नितरां ईड्यते स्तूयते सुदृश्यत्वा- दिति । नि + ईड स्तुतौ + घञ् ।) पक्षिवास- स्थानम् । पाखीरवासा इति भाषा ॥ तत्- पर्य्यायः । कुलायः २ । इत्यमरः । २ । ५ । ३७ ॥ (यथा, भागवते । ३ । ५ । ३९ । “मार्गन्ति यत्ते मुखपद्मनीडै- श्छन्दःसुपर्ण्णैरृषयो विविक्ते ॥”) स्थानम् । इति मेदिनी । डे, १७ ॥ (रथ्यधि- ष्ठानस्थानम् । यथा, रामायणे । ५ । ४८ । ३२ । “स भग्ननीडः परिवृत्तकूवरः पपात भूमौ हतवाजिरम्बरात् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीड पुं-नपुं।

पक्षिवासः

समानार्थक:कुलाय,नीड

2।5।37।2।5

प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः। पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीड¦ पु॰ न॰ नितरामिसन्ति णगा चात्र नि + इल--क डस्यत्वः। णगानां

१ वासस्थाने (वागा) अमरः

२ माश्रये च[Page4126-b+ 38]
“वितर्दिनिर्यूहविटङ्गनीडः” माथः
“नीडारम्भैर्गृह-वलिभुजामाकुलग्रामचैत्याः” मेघ॰। नितराभीड्यते नि +ईड--कर्मणि घञ्।

३ रथावयवभेदे
“प्रदक्षिणं रथनीडपरिहारः” कात्या॰ श्रौ॰

१८

५१


“भग्नचक्राक्षनो-डाश्च निपातितमहाध्वजाः” भा॰ भी॰

७१ अ॰। स्वार्थेक। तत्रार्थे
“कुर्वाणौ नीडकं तत्र जटासु तृणतन्तुभिः” भा॰ शा॰

२६

२ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीड¦ mn. (-डः-डं)
1. Nest
2. A place, a spot. E. नि before, इङ् to go, aff. घञ् or नि + इल-क, डस्य-लः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीडः [nīḍḥ] डम् [ḍam], डम् [नितरां मिलन्ति खगा अत्र नि-इल्-क लस्य डः Tv.]

A bird's nest; अंसव्यापि शकुन्तनीडनिचितम् &Sacute.7.11; नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः Me.

A bed, couch.

A lair, den.

The interior or a seat of a carriage; एकरश्म्येकदमनमेकनीडं द्विकूबरम् Bhāg.4.26.2.

A place in general, abode, resting place. -Comp. -उद्भवः, -जः a bird.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीड mn. ( नीLअ)( नि+ सद्)any place for settling down , resting-place , abode , ( esp. ) a bird's nest RV. etc.

नीड mn. the interior or seat of a carriage S3Br. MBh. etc. ; place , spot (= स्थान) L. [ cf. Lat. ni1dus ; Germ. Nest ; Eng. nest.]

"https://sa.wiktionary.org/w/index.php?title=नीड&oldid=500704" इत्यस्माद् प्रतिप्राप्तम्