नीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीतम्, त्रि, (नी + क्तः ।) प्राप्तम् । नेओया इति भाषा ॥ यथा, -- “नीतं यदि नवनीतं नीतं नीतं किमेतेन । आतपतापितभूमौ माधव ! मा घाव मा धाव ॥” इत्युद्भटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीत¦ त्रि॰ नी--कर्मणि क्त।

१ प्रापिते

२ यापिते

३ गृहीते च
“नीतं जन्म नवीननीरजवने पीतं मधु स्वेच्छया” भ्रमरा॰
“नीते पलाशिन्युचिते शरीरवद् गजान्तकेनान्तमदान्तकर्मणा” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीत¦ mfn. (-तः-ता-तं)
1. Well behaved, correct, modest.
2. Gained, ob- tained.
3. Led, conducted. n. (-तं)
1. Wealth.
2. Corn, grain. E. नी to get &c. aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीत [nīta], p. p. [नी-कर्मणि क्त]

Carried, conducted, led.

Gained, obtained.

Brought or reduced to

Spent, passed away; नीतं जन्म नवीननीरजवने पीतं मधु स्वेच्छया Bhramarāṣṭākam

Well-behaved, correct; see नी.

तम् Wealth

Corn, grain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीत mfn. (for 2. See. 4. नी-)led , guided , brought etc. RV. etc.

नीत mfn. gained , obtained W.

नीत mfn. well-behaved , correct , modest ib.

नीत n. wealth , corn , grain L.

नीत n. = नव-नीतA1pS3r.

नीत/ नी mfn. entered , gone or come to( मृत्योरन्तिकम्) RV. AV.

नीत नीतिetc. See. नी.

"https://sa.wiktionary.org/w/index.php?title=नीत&oldid=376564" इत्यस्माद् प्रतिप्राप्तम्