नीति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीतिः, स्त्री, (नीयन्ते संलभ्यन्ते उपायादय ऐहिकामुष्मिकार्था वास्यामनया वा । नी + अन्यत्तु औशनससूत्रकामन्दकपञ्चतन्त्रनीति- मयूखहितोपदेशचाणक्यभारतीय-राजधर्म्मादौ द्रष्टव्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीति¦ स्त्री नीयन्वे उन्नीयन्तेऽर्था अत्रानया वा नी--क्तिन्।

१ शुक्राद्युक्तराजविद्यायां कार्यकारणयोरभेदात्

२ तच्छ्रास्त्रेच। भावे क्तिन्।

३ प्रापणे

४ नये च मेदि॰।

५ तदधिष्टावृदेवीभेदे
“शिष्टाश्च देव्यः प्रवराः ह्रीः कीर्त्तिर्द्युतिरेवच। प्रभा धृतिः क्षमा भूतिर्नीतिर्विद्या दया मतिः” हरिवं॰

२५

६ अ॰।
“नीतिरापदि यद्गम्यः परस्तन्मानिनोह्रिये” माघः नीतिश्च कामन्दकीयशास्त्रादौ दृश्या। (
“नीतिस्ते पुष्करोक्ता तु रामोक्ता लक्ष्मणाय या। जयाय तां प्रवक्ष्यामि शृणु धर्मादिवर्द्धनीम्। न्याये-नार्जनमर्थस्य बर्द्धनं रक्षणं चरेत्। सत्पत्रे प्रतिपत्तिश्चराजवृत्तं चतुर्विधम्। नयस्य विनयो मूलं विनयःशास्त्रनिश्चयात्। विनयो हीन्द्रियजयस्तैर्युक्तः पाल-येन्महीम्। शास्त्रं प्रज्ञा धृतिर्दाक्ष्यं प्रागल्भ्यं धारयि-ष्णुता। उत्साहो वान्मि{??}औदार्यमापत्कालसहिष्णु ता। प्रभावः शुचिता मैत्री त्यागः सत्यं कृवज्ञता। कुलंशीलं दमश्चेति गुणाः सम्पत्तिहेतवः। प्रकीर्णविष-यारणे{??}वन्तं विप्रमाथिनम्। ज्ञानाङ्कुशेन कुर्वीत[Page4127-a+ 38] वश्यमिन्द्रियदन्तिनम्। कामः क्रोधस्तथा लोभो हर्षोमानो मदस्तथा। षड्वर्गमुत्सृजेदेनमस्मिं स्त्यक्ते सुखीनृपः। आन्वीक्षिकीं त्रयीं वार्त्तां दण्डनीतिं च पा-र्थिवः। तद्विद्यैस्तत्क्रियोपैतैश्चिन्तयेद्विनयान्वितः। आन्वी-क्षिक्यार्थविज्ञानं धर्मार्थौ च त्रयीस्थितौ। अर्थानर्थौ तुवार्त्तायां दण्डनीत्यां नयानयौ। अहिंसा सुनृता वाणीसत्यं शौचं दया क्षमा। वर्णिनां लिङ्गिनां चैव सा-मान्यो धर्म उच्यते। प्रजाः समनुगृह्णीयात् कुर्य्यादा-चारसंस्थितिम्। वाक् सूनृता दया दानं हीनोपगतरक्षणम्। इति वृत्तं सतां साधु हितं सत्पुरुषव्रतम्। आधिव्याधिपरीताय अद्य श्वो वा विनाशिने। कोहि राजा शरीराय धर्मापेतं समाचरेत्। न हि स्व-सुखमन्विच्छत् पीडयेत् कृपणं जनम्। कृपणः पीड्य-मानो हि मन्युना हन्ति पार्थिवम्। क्रियतेऽभ्यर्हणी-याय स्वजनाय यथाञ्जलिः। ततः साधुतरः कार्य्योदुजंनाय शिवार्धिना। प्रियमेवाभिधातभ्यं सत्सु नित्यंद्विषत्सु च। देवास्ते प्रियवक्तारः पशवः क्रूरवादिनः। शुचितास्तिक्यपूतात्मा पूजयेद्देवता सदा। देवतावद्सुरुजनमात्मवच्च सुहृज्जनम्। प्रणिपातेन हि गुरुंसतोऽमृषानुचेष्टितैः। कुर्वीताभिमुखान् भृत्यैर्देवान्सत्कृतकर्मणा। सद्भावेन हरेन्मित्रं सम्भ्रमेण च वा-न्धवान्। स्त्रीभृत्यान् प्रेमदानाभ्यां दाक्षिण्येनेतरंजनम्। अनिन्दा परकृत्येषु स्वधर्मपरिपालनम्। कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः। प्राणैरप्युपका-रित्वं मित्रायाव्यभिथारिणे। गृहागते परिष्वङ्गःशक्त्या दानं सहिष्णुता। स्वसमृद्धिष्वनुत्सेकः परवृद्धि-ष्वमत्सरः। परोपतापि वचनं मौनव्रतचरिष्णुता। षन्धुभिर्लद्धसंयोगः स्वजने चतुरखता। उचितानुविधा-वित्वमिति वृत्तं महात्मनाम्” अग्निपु

२२

७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीति¦ f. (-तिः)
1. Guiding, directing.
2. Obtaining, acquirement, acquisi- tion.
3. Polity, political science, treating especially of the ad- ministrating of government, including the practice of morality in private life, both by the sovereign and his subjects. E. नी to guide or gain, aff. क्तिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीतिः [nītiḥ], f.

Guidance, direction, management.

Conduct, manner of conducting oneself, behaviour, course of action.

propriety, decorum.

Policy, prudence, wisdom, right course; आर्जवं हि कुटिलेषु न नीतिः N.5.13; R.13.69; Ku.1.22.

A plan, contrivance, scheme; भूयः स्नेहविचेष्टितैर्मृगदृशो नीतस्य कोटिं पराम् Māl.6.3.

Politics, political scicence, statesmanship, political wisdom; आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती Śi.2.3; दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् Bg.1.38.

Righteousness, moral conduct, morality.

The science of morality, morals, ethics, moral philosophy; निन्दन्तु नीति- निपुणा यदि वा स्तुवन्तु Bh.2.83.

Acquirement, acquisition.

Giving, offering, presenting.

Relation, support. -Comp. -कुशल, -ज्ञ, -निपुण, -निष्ण, -विद् a.

one versed in policits, a statesman, politician.

prudent, wise; किं चित्रं यदि राजनीतिकुशलो राजा भवेद्धार्मिकः Udb.-घोषः N. of the car of Bṛihaspati. -दोषः error of conduct, mistake in policy. -बीजम् a germ or source of intrigue; ˚निवार्पणं कृतम् Pt.1.

विद्या political science, political economy.

moral science, ethics. -विषयः the sphere of morality or prudent conduct.

व्यतिक्रमः transgression of the rules of moral or political science.

error of conduct, mistake in policy. -शतकम् the 1 verses on morality by Bhartṛihari. -शास्त्रम् the science of ethics or of politics; morality. -सन्धिः method of policy; सुकृत्यं विष्णुगुप्तस्य मित्राप्तिर्भार्गवस्य च । बृहस्पतेर- विश्वासो नीतिसन्धिस्त्रिधा स्थितः ॥ Pt.2.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीति f. leading or bringing , guidance , management L.

नीति f. conduct , ( esp. ) right or wise or moral -cconduct or behaviour , prudence , policy (also personified) , political wisdom or science , moral philosophy or precept (also pl. ) Mn. MBh. Ka1v. etc.

नीति f. relation to , dependence on( इतरे-तरयोः) MBh.

नीति f. presenting , offering(?) Pa1n2. 5-3 , 77

नीति f. acquirement , acquisition W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the policy taught by शुक्र to the Asuras and sought by him from महेश्वर; फलकम्:F1: M. ४७. ७४, ७५; वा. ९७. १०५.फलकम्:/F according to बृहस्पति, it commences with साम for a conquering monarch; other अन्गस् are bheda, दान, and दण्ड; but the application depends on the place, time and resources of the enemy; in the case of Asuras only दण्ड can be recommended. फलकम्:F2: M. १४८. ६५-71.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=नीति&oldid=500705" इत्यस्माद् प्रतिप्राप्तम्