नीप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीपः, पुं, (नी + “पानीविषिभ्यः पः ।” उणां ३ । २३ । इति पः । बाहुलकात् गुणाभावः ।) कदम्बवृक्षः । इत्यमरः । २ । ४ । ४२ ॥ (यथा, ऋतुसंहारे । ३ । १३ । “त्यक्त्वा कदम्बकूटजार्ज्जुनसर्जनीपान् सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥” क्वचित् क्ली । यथा, -- “नीपं सभार्गकं पीलु तृणशून्यं विकङ्कतम् । प्राचीनामलकञ्चैव दोषघ्नङ्गरहारि च ॥” इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ “गरदोषहरं नीपं प्राचीनामलकन्तथा ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥) धाराकदम्बः । इति राजनिर्घण्टः ॥ बन्धूक- वृक्षः । नीलाशोकवृक्षः । इति मेदिनी । पे, ८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीप पुं।

कदम्बः

समानार्थक:नीप,प्रियक,कदम्ब,हलिप्रिय

2।4।42।1।2

तूलं च नीपप्रियककदम्बास्तु हलिप्रियः। वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीप¦ पु॰ नी--प किच्च।

१ कदम्बवृक्षे अमरः

२ धाराकदम्बेराजनि॰।

३ बन्धूकवृक्षे

४ नीलाशोकवृक्षे च मेदि॰
“न-वनीपवनीधुवनः पवनः” सा॰ द॰ टीका।
“तस्य नीपर-जसाङ्गरागिणः” रघुः।

५ देशभेदे स च देशः वृह॰ सं॰

१४ अ॰ कूर्मबिभागे मध्यदेशतयोक्तः यथा
“भद्रारि-मेदमाण्डव्यसाल्वनोपोज्जिहानसंख्याताः” इत्युपक्रमे
“गजाह्वयाश्चेति मध्यमिदम्” इत्युक्तम्। जनपदवाचित्वात्अगिजने राजनि॰ च अण्। नैव तद्देशवासिनि तन्नृपेच बहुषु अणो लुक्।
“शतं भत्स्या नृपतयः शतं नीपाःशतं हयान्” भा॰ स॰

८ अ॰। निपतिता नीचैः पतिताआपो यत्र असमा॰ न्युपसर्गत्पिरस्याप आदेरत ईत्त्वम्।

६ गिर्य्यधोभागे पु॰ तत्र भवः यत्। नीप्य तत्र भवे त्रि॰रुद्रभेदे पु॰
“नमः काट्याय च नीयाय च” यजु॰

१६ ।

३७ ।
“नीपो गिर्यधोभाग तत्र भवः” वेददी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीप¦ m. (-पः)
1. The Kadamba tree, (Nauclea Kadamba.)
2. A spe- cies of Ixora, (I. bandhuca, Rox.)
3. A sort of As4oca or Nil As4oka.
4. The foot of a mountain. E. नी to obtain, (pleasure.) and प Un4adi aff.; किच्च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीप [nīpa], a. Situated low, deep.

पः The foot of a mountain.

A kind of कदम्ब (said to blossom in the rainy season; Adina Cordifolia Hook). The tree is known as हेडु or हेडकदम्ब in Marāthī. It is the same as हरिद्रकदम्बक or हरिद्रक. The wood of the tree is yellow and is still found employed in old buildings. नीपः प्रदी- पायते Mk.5.14; सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् Me.67; नवनीपाङ्कुरनन्दनीयशोभा Bhār. Ch.

A species of Aśoka; a kind of plant (Mar. दुपारी); कदम्बवेतसनलनीपवञ्जुलकैर्वृतम् (पयः) Bhāg.8.2.17.

N. of a family of kings; नीपान्वयः पार्थिव एष यज्वा R.6.46. -पम् The flower of the Kadamba tree; नीपं दृष्ट्वा हरितकपिशं कैसरैरर्धरूढैः Me. 21; R.19.37.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीप mfn. (fr. नि+अप्; See. द्वीपand Pa1n2. 6-3 , 97 Sch. )situated low , deep Ka1t2h.

नीप m. the foot of a mountain Mahi1dh.

नीप m. Nauclea Cadamba (n. its fruit and flower Megh. )

नीप m. Ixora Bandhucca or a species of अशोकL.

नीप m. N. of a son of कृतिन्and father of उग्रा-युधBhP.

नीप m. pl. of a regal family descended from नीप(son of पार) MBh. Hariv. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of पार (Paura-म्। प्।) wife कृत्वी; father of १०० sons, नीपास्; अणुहसत्यक? was the eldest; among the others were स्रीमान् who was well known and was destroyed by Ugrasena (उग्रायुध-वा। प्।) for the sake of Janamejaya; Brahmadatta was another son. भा. IX. २१. २४-25; M. ४९. ५२, ५९; वा. ९९. १७४-5.
(II)--the son of कृतिन् and father of उग्रायुध. भा. IX. २१. २९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nīpa  : m. (pl.): Name of a people.

Past events:

(1) Aṅgirases had once defeated them (nīpān aṅgiraso 'jayan) 13. 34. 16;

(2) Janamejaya, the king of the Nīpas, was mentioned by Bhīma among those eighteen kings who extirpated their kinsmen, friends and relatives (ye samuccicchidur jñātīn suhṛdaś ca sabāndhavān…nīpānāṁ janamejayaḥ) 5. 72. 11, 13;

(3) Their former kings were royal sages (rājarṣayaḥ) 2. 8. 25, 7; they were pious, famous and learned and a hundred of them waited on Yama in his Sabhā (śataṁ nīpāḥ…ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ/tasyāṁ sabhāyāṁ rājarṣe vaivasvatam upāsate//) 2. 8. 21, 25.


_______________________________
*1st word in left half of page p760_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nīpa  : m. (pl.): Name of a people.

Past events:

(1) Aṅgirases had once defeated them (nīpān aṅgiraso 'jayan) 13. 34. 16;

(2) Janamejaya, the king of the Nīpas, was mentioned by Bhīma among those eighteen kings who extirpated their kinsmen, friends and relatives (ye samuccicchidur jñātīn suhṛdaś ca sabāndhavān…nīpānāṁ janamejayaḥ) 5. 72. 11, 13;

(3) Their former kings were royal sages (rājarṣayaḥ) 2. 8. 25, 7; they were pious, famous and learned and a hundred of them waited on Yama in his Sabhā (śataṁ nīpāḥ…ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ/tasyāṁ sabhāyāṁ rājarṣe vaivasvatam upāsate//) 2. 8. 21, 25.


_______________________________
*1st word in left half of page p760_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नीप&oldid=445631" इत्यस्माद् प्रतिप्राप्तम्