नीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरम्, क्ली, (नयति प्रापयति स्थानात् स्थानान्तर- मिति । नी प्रापणे + “स्फारितञ्चीति ।” उणां २ । १३ । इति रक् । यद्वा, “अग्नेरापः ।” इति श्रुतेः निर्गतं रादग्नेरिति, “अद्भ्योऽग्नि- र्ब्रह्मणः क्षत्त्रम् ।” इति स्मृतेः निर्गतो रोऽग्नि- र्यस्मादिति वा । “ढ्रलोपे पूर्ब्बस्य दीर्घोऽणः ।” ६ । ३ । १११ । इति रलोपे पूर्ब्बदीर्घः ।) जलम् । इत्यमरः । १ । १० । ४ ॥ (यथा, गीतगोविन्दे । १ । ९ । “छलयसि विक्रमणे वलिमद्भुतवामन पदनखनीरजनितजनपावन । केशव धृतवामनरूप जय जगदीश हरे ॥”) रसः । इत्युणादिकोषः ॥ नीरे अक्षेपणीयानि यथा, गरुडपुराणे । “निष्ठीवासृक्शकृन्मूत्रविषाण्यप्सु न संक्षिपेत् ॥” (अस्य पानविधेयता विधीयते यथा, -- “षाप्युद्भवन्तत् प्रवदन्ति धीरा नीरं समासेन निगद्यतेऽत्र । यत् श्रीमताञ्चैव महायतीनां बलप्रदं पथ्यतरं प्रदिष्टम् ॥” “विण्मूत्रे तृणनीलिका विषयुतं तप्तं घनं फेनिलं दन्तग्राह्यमनार्त्तवं हि सलिलं दुर्गन्धि वै गर्हितम् । नानाजीवविमिश्रितं गुरुतरं वर्णौघपङ्काविल- ञ्चन्द्रार्कांशुसुगोपितं न च पिबेन्नीरं सुदोषा- न्वितम् ॥” इति हारीते प्रथमस्थाने सप्तमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीर नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।4।2।5

कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्. अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीर¦ न॰ नी--रक् निर्गतं रादग्नेः निरा॰ त॰। निर्गतोरोऽग्निर्यत्मात् प्रा॰ ब॰ वा।

१ जले अतरः।
“आपोमयःप्राणः” छा॰ उ॰ उक्तेः जलस्य प्राणाग्निहेतुत्वात्अग्नेरापः” श्रुत्या तस्य अग्नेर्जातत्वात्
“अद्भ्यो-ऽग्निः ब्रह्मणः क्षत्रमिनि” मृतेश्च वज्राद्यग्नेजेलजातत्वेन च तस्य तथात्वम्।
“निष्यन्दनीरनिकरेशकृताभिषेका” माघः। तद्गुणादि अम्बुशब्दे उक्तंदृश्यम्। पूर्वमनुक्तत्वात् सम्प्रति कश्चिद्गिशेषोऽत्रोव्यते[Page4128-a+ 38] वृहस्पतिः
“भूमिस्थमुदकं मेध्यं यच्च गोर्वितषीभ-येत्। अव्याप्तं चेदमध्येन तद्वदेव शिलागतम्। शिला-गतमिति शिला नीहारस्तद्गतमित्यर्थः। उशनाः
“नद्यः कूपं तडागानि सरांसि सरितस्तथा। असंह-तान्यदीप्राणि मनुः स्वायम्भुवोऽब्रवीत्”। देवलः
“अपिगन्धरसोपेता निर्मलाः पृथिवीगताः। अक्षीणा-श्चैव गोपानादापः शुद्धिकराः स्मृताः। उद्धृतास्तुप्रशस्ताः स्यु शुद्धैः पात्रैर्यथाविधि। एकरात्रोषितास्तास्तुत्यजेदपः समुद्धृताः” इति। सर्वबाम्ना प्रक्रान्तगोतृप्तिमात्रपर्य्याप्ता अल्पा एवेत्यर्थात् परामृश्यन्ते अतोबहुकालात् तडागादेरुद्धृतानां रात्र्युषितानां च नदोषः। तडागोद्धृता अप्यापः रात्यनुषितोदकान्तर-सम्भवे अशुद्धा एवेति मदनषारिजाते। इदं गङ्गाव्य-तिरिक्तविषयम्
“त्यजेत् पर्युषितं पुष्पं त्यजेत्पर्युषितं जलम्। गङ्गातोयं च तुलसी पवित्रं सर्वदा-स्मृतम्” इति विशेषोक्तेः।
“अक्षोभ्याणि तडायानि नदीवापीसरांसि च। चण्डालाद्यशुचिस्पर्शैस्तीर्घं तत् परि-वर्जयेत्”। चण्डालाद्यवतरणमार्गभित्यर्थः। हारीतः
“वापीकूपतडागेषु मानुषीम्रियते यदि। अस्थिचर्म-विनिर्मुक्तैर्दूषितं च खरादिभिः। उद्धृत्य तज्जलं सर्वंशोधनं परिकल्पयेत्”।
“अस्थिचर्मविनिर्मुक्तैश्चिरकाल-वासेन विशीर्णैरित्यर्थः। वृहस्पतिः
“मृतपञ्चनस्वात्कूपादत्यन्तोपहतात्तथा। अपः समुद्धरेत् सर्वाः शेषंवस्त्रेण शोधयेत्। वह्निप्रज्वालितं कृत्वा कूपे पक्वेष्ट-काचिते। पञ्चयव्यं न्यसेत्पश्चान्नवतोये समुद्भवे”। देबलः
“उद्धरेदुदकं सर्वं पञ्चपिण्डान्मृदस्तथा”। अचिरका-लोपघाते स्वल्पधाते च हारीतः
“चटानां शतमुद्धृत्यपञ्चगव्यं क्षिपेत्ततः। श्वभिश्च काकचाण्डालैर्दूषितेषुविशोधनम्”। आपस्तम्भः
“उपानत्श्ले ष्मविण्मुत्रं स्त्री-रजो मद्यमेव च। एभिर्विदूषिते कूपे कुम्भानां षष्टि-मुद्धरेत्”। विष्णुः
“जलाशयेष्वल्पाल्पेषु स्थावरेषु मही-तले। कूपवत् कथिता शुद्धिर्महत्सु न तु दूषणमिति”। स्थाबरेषु महीतलेऽप्रवाहिन्। यमः
“चाण्डालभाण्डसंस्पृष्टं प्रीत्वा कूपगतं जलम्। गोमूत्रयावकाहारस्त्रि-रात्रेणैव शुध्यति”। तथा‘ नदीयेगेन शुध्यति’ कश्यपः
“दृतीनां रञ्जनं शुद्धिः”। दृतिः चर्मकोशा रञ्जनं कषा-यद्रव्येण शोधनम्। यमः
“प्रषाखरण्येस्वथ वान्धकूपेद्रो{??}यां{??} कोशगता तथायः। ऋतेऽप्रि शूद्रं[Page4128-b+ 38] द्विजपेपमाहुरापद्रतः काङ्क्षितवत् पिबेत्तु”। अस्यार्थःवद्यपि शूद्रातिरिक्तविप्रादिवर्णसम्बन्धि प्रपादि तथापितद्गतजलं धर्मार्थं दीयमानमनापदि न पेयम। आ-पदि पेयं यद्यरण्यगतं प्रपादिर्भवति। द्रोणिः अ-श्मादिमयी जलपात्री सर्वसाधारणी। कोशो दृतिः तथा
“अजागावोमहिष्यश्व ब्राह्मणी च प्रसूतिका। दश-रात्रेण शुद्ध्यन्ति भूमिस्थं च नवोदकम्”। योगीश्वरः
“शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थ महीगतम्”। प्रकृतिस्थं रूपरसगन्धस्पर्शान्तरमनापन्नं महीगतमित्य-शुद्धित्वनिवृत्त्यर्थं न तु अन्तरिक्षोदकस्य शुद्धत्वव्यावृ-त्यर्थं नाप्युद्धृतस्य।
“उद्धृताश्चेति” प्रागुक्तदेवल-वचनादिति विज्ञानेश्वरः। हेमाद्रौ पराशरः
“वापी-कूपतडागेभ्य आपो ग्राह्यास्तु सर्वतः। पश्वात्पश्येदमे-ध्यन्तु पञ्चगव्येन शुध्यति। अस्थिचर्मावसिक्तेन मा-र्जारैश्च समूषिकैः। दूषितं तद्भवेत्तोयं यचाधस्तात्सुशोधनम्। अस्थिचर्मावपतितं स्वरवानरसूकरैः। उद्धरेदुदकं सर्वं शोधनं परिमार्जनम्”। इदं चिर-कालविषयमित्युक्तमेव। यमः
“वापीकूपतडागेषुदूषितेषु कथञ्चन। उद्धृत्य शतकुम्भां{??} पञ्चगव्यन शु-ढ्यति। खनिकूपतडागेषु पुन्दिग्येषु विशेषतः। अथोदूत्थ पञ्चशतं पञ्चगव्येन शुद्ध्यति। वादकोपानहविण्मूत्रं कूपे यदि निमज्जति। अष्टिकुम्भान् समुद्धृत्यपञ्चगव्येन शुद्ध्यति”। मात्स्येऽपि
“दूषितं च शवैःक्लिन्नं यच्च विष्ठानुलेपितम्। अद्रिः शुध्यति तत्सर्वमपांशुद्धिः कथं भवेद्। गवां सूत्रपूरीषेण सोमसूर्य्याग्नि-रश्मिभिः। मारुतस्य च वेगेन त्वापः शुद्धिमवाप्नु-युरिति” स्मृत्यर्थसारेऽपि
“वापीकूपतडागेष्यल्पजलेषुश्वमार्जारादिशवक्लिन्ने जीर्णरोधसि तज्जलं सर्वंनिःसार्य्य मृत्तिकां परितक्ष्योद्धृत्य पञ्चगव्यप्रोक्षणात्शुद्धिः। पाषाणैरिष्टकाभिर्वा बद्धे तक्षणस्थाने दह-नम्। मृदा वद्धे प्रक्षालनमेव बहुजले तु तस्मिन् षष्टि-कुम्भीद्धारः। मूषकादिक्षुद्रप्राणिघाते त्रिंशत्ङ्कल्भो-द्धारो गोमूत्रादिप्रक्षेपश्च। जले जलप्राणिशवोपथातेन दोषः। वापीकूपादिजले नरण्वे स्थितेऽप्लोपघातेघटशतमुद्वृत्य पञ्चगव्यप्रक्षेपात् शुद्धिः। पशुशवपातेऽप्येषैव शुद्धिः कार्य्या। तत्र जलेन मरणे जलस्यत्रिरात्रमाशौचम्। अशौचान्ते पूर्वोक्ता शुद्धिः कार्य्या। वापीकूपजले उपानच्श्लेष्मविणमूत्ररक्तवसामज्जास्थि-[Page4129-a+ 38] मांसदूषिते षष्टिकुम्भानुद्धृत्य पञ्चगव्येन शुद्धिः। जलबाहुल्ये शतकुम्भोद्धारात् पञ्चगव्यप्रोक्षणाच्च शुद्धिः। कूपादिषु दूषितेषु दिवा सूर्य्यरश्मिवायुस्पर्शनात्शुद्धिः। रात्रौ वायुचन्द्रनक्षत्ररश्मिस्पर्शनात् शुद्धिः। सन्ध्यायां वायुस्पर्शनात् शुद्धिः। नद्यादौ अन्त्यजादिभि-र्दूषिते तत्स्वीकृतजलस्थानादन्यत्र जलं शुद्धमेवेति। एवं स्वबुध्या शुद्धिर्विवेचनीया” विधा॰ पा॰। ( अथ प्रसङ्गादुपहतजलपाने प्रायश्चित्तममिधीयते। तत्रविष्णुः
“मृतपञ्चनखात् कूपादत्यन्तोपहताद्वोदकं पीत्वाब्राह्मणस्त्र्यहमुपवसेद् द्व्यहं राजन्य एकाहं वैश्यः शुद्रीनक्तं सर्वे तेऽन्ते पञ्चगव्यं पिबेयुरिति”। अत्यन्तोपहतात्मूत्रपूरीषादिभिः। इदमकामविषयं कामतो मानुषशवोपहतकूपादिजलपाने हारीतः
“क्लिन्नं भिन्ने शवेतोयं तत्रस्थं यदि तत् पिबेत्। शुद्ध्ये चान्द्रायणं कु-र्यात्तप्तकृच्छ्रमथापि वा”। अशक्तौ तप्तकृच्छ्रमिति धर्मप्रदीपः।
“यदि कश्चित्ततः स्नायात् प्रमादेन द्विजोत्तमः। जपंस्त्रिषवणस्नार्य अहोरात्रेण शुद्ध्यति”। अकामतोदेवलोक्तम्
“क्लिन्नं मिन्नं शवं चैव कूपस्थं यदि दृश्यते। पयः पिबेत् त्रिरात्रेण मानुषे द्विगुण स्मृतम्”। अङ्गिराः
“कूपे विण्मूत्रससृष्टे पीत्वा तोये द्विजोत्तमः। त्रिरा-त्रेण विशुध्येत कृच्छ्रं सान्तपनं स्मृतम्”। ज्ञानेतु लघुविष्णुः
“अपो मूत्रपूरीषाद्यैर्दूषिताः प्राशयेद्यदा। तदासान्तपनं कृच्छ्रं व्रतं कार्य्यं विशुद्धये”। चाण्डालकूपादिजलपाने आपस्तम्बः
“चाण्डालकूपभाण्डस्थं नरःकामात् जलं पिवेत्। प्रायश्चित्तं कथं तत्र वर्णे वर्णेविनिर्दिशेत्। चरेत् सान्तपनं विप्रः प्राजापत्यं तु भू-मिपः। तदर्द्धं तु चरेत् वैश्यः शूद्रे पादं विनिर्दिशेत्। तथा
“म्लेच्छादीनां जलं पीत्वा पुष्करिण्यां ह्रदेऽपिवा। जानुदग्धंशुचि ज्ञेयमधस्तादशुचि स्मृतम्। तत्तोयंयः पिवेद् विप्रः कामतोऽकामतोऽपि वा। अकामा-न्नक्तभोजी स्यादहोरात्रं तु कामतः”। अत्रैवाभ्यासेप्राजापत्यम्
“अन्त्यजैः खानिताः कूपाः तडागंवाप्य एव वा। तेषु स्नात्वा च पीत्वा च प्राजापत्येनशुद्ध्यति” इत्यापस्तम्बस्मरणात्। इदमनापद्विषयम्। यत्तु
“अन्त्यजैः खानिताः कूपा तडागादि तथैव च। तेषु स्नात्वा च पीत्वा च पञ्चगव्येन शुद्ध्यति”। तदश-क्तावज्ञाने वा आपदि तु शातातपः
“अन्त्यैरपि कृतेकूपे सेतौ वाप्यादिके कृते। तत्र स्नात्वा च पीत्वा च[Page4129-b+ 38] प्रायश्चित्तं न विद्यते”। इदमत्थन्तापद्विषयमिति शूलपाणिः।
“ब्राह्मणक्षत्रियो वैश्यः शूद्रश्चैवान्थजातयः। एभिर्य्ये कारिताः कूपाः स्नानं तेषु तु कारयेत्”। अन्यजातयो मूर्द्ध्वावसिक्ताद्या अनुलोमाः। अन्यखा-नितचण्डालपरिगृहीतकूपादिजलपानेऽङ्गिराः
“चा-ण्डालपरिगृहीतं योह्यज्ञानादुदकं पिवेत्। तस्य शुद्धिंविजानीयात् प्राजापत्येन नित्यशः”। एतदभ्यासेयत्त्वापस्तम्बेन पञ्चगव्यप्राशनमात्रमुक्तम्
“प्रपास्वरण्येघटके च सौरे द्रोण्यां जलं कोशविनिःसृतं च। श्वपाकचाण्डालपरिग्रहेषु पीत्वा जलं षञ्चगव्येन शुद्ध्येदिति” तदशक्तविषयमापद्विषयं वा” विधा॰ पा॰। ( अथ प्रसङ्गात्तडागादिविक्रयप्रायश्चित्तम्। तत्र
“देवगृहप्रतिश्रयोद्यानारामसभाप्रपातडागपुण्यसेतुसुत-विक्रथं कृत्वा तप्तकृच्छ्रं समाचरेदिति” शङ्खवचनम-कामतद्विषयम्। यत्तु पैठिनस्युक्तम्
“आरामत-डागोद्यानपुष्करिणीसुते विक्रीते त्रिषवणस्{??}य्यधःशायीचतुर्थकालमश्नीयात्” तदमुत्सृष्टविषयम् उत्सृष्टस्य तुसर्वसत्वोद्देशेन त्यक्तत्वात् तत्साधारण्येन सत्वाभावा-द्विक्रयासम्भवात्। सर्वानुमतेश्च कर्त्तुमशक्यत्वात् साधा-रणस्वामिकवस्तुन इवेति दिक्” विधा॰ पा॰।
“तिलकल्कं जलं क्षीरं दधि क्षौद्रं घृतानि च। न त्य-जेदर्द्धजम्यानि” विधा॰ पा॰ धृतवाक्यम्। वर्ज्यजलमुक्तं हेमाद्रौ ब्रह्माण्डे
“दुर्गन्धि फेनिलं क्षीरंपङ्किलं पल्वलोदकम्। न भवेद् यत्र गोतृप्तिर्नक्तं य-च्चाप्युपाहृतम्। यन्न सर्वार्थमुत्सृष्ट यच्चाभोज्यनिपा-नजम्। तद्वर्ज्यं सलिल तात! सदैव श्राद्धकर्मणि। निपानं जलाशयः। शुद्धितत्त्वे शङ्खः
“स्नानमाचमनंदानं देवतापितृतर्पणम्। शूद्रोदकैर्न कुर्वीत तथा मेघा-द्विनिःसृतैः” हेमाद्रावादित्यपुराणे
“चिरं पर्युषितंवापि शूद्रस्पृष्टमथापि वा। जाह्नव्याः स्नानदानादौपुनात्येव सदा पयः”। कात्यायनः
“अपो निशि नगृह्णीयान्न पिवेच्च कदाचन। उद्धृत्याग्निमुपर्यग्नेर्धाम्रोधाम्न इतीरयेत्”। रजोदोषे तु प्रामुक्तम् नारदीये
“त्यजेत् पर्युषितं पुष्पं त्यजेत् पर्युषितं जलम्। नत्यजेत् जाह्नवीतोयं तुलसी विल्वपद्मकम्” नि॰ सि॰।
“पानीयं पायसं सर्पिर्दधि क्षीरं घृतानि च। निरश्यंशेषमेतेषां न प्रदेयन्तु कस्यचित्” आह्नि॰ त॰ महाभारतम्जलप्रानप्रकारः विधानपारिजाते उक्तो यथा[Page4130-a+ 38]
“जलपात्रं तु निःक्षिप्य मणिबन्धे च दक्षिणे। विप्रोभोजनकाले तु पिबेद्वामेन पाणिना” अन्यकाले तु
“धारया नोदकं पेयं पीत्वा दोषमवाप्नुयात्। जल-पात्रेण तत् पेयमितिं शातातपोऽव्रवीदिति”। आ॰ त॰विशेष डक्तो यथा
“करेण च पिवेत्तोयं यावन्मांसं नलेपयेत्। मांसलिप्तवारे तोयं सद्यो गोमांसभक्षणम्” ब्रह्माण्ये मांसलिप्तकरेण जलपाननिषेधयात् मांस-लिप्तकरेण अपोशानं न कर्त्तव्यम्” रघु॰ षट्त्रिंशन्मतम्
“पिबतो यत् पतेत् तोयं भोजने सुखनिःसृतम्। अ-भक्ष्यं तत् भवेदक्षं भुक्त्वा चान्द्रायणं चरेत्। वामपार्श्वेस्थिते तोये यो भुङ्क्ते ज्ञानदुर्बलः। तोयं पिवतिवक्त्रेण श्वाऽसौ भवति नान्यथा। ग्रासे ग्रासे मलंभुक्त्रा पानीयं रुधिरं पिवेत्। विद्यमाते तु हस्ते तुब्राह्मणो ज्ञानदुर्बलः। उद्धृत्य वागहंस्तेन यत्तोयंपिवति द्विजः। सुरापानेन तुल्यं तदित्युवाच प्रजापतिः”।
“वामहस्तेन केवलवामहस्तेनेति” रघु॰।
“अदुष्टासन्तताघारेति” तु शुद्ध्यर्थं न तु पेयतार्थम्
“अभिय-युःसरसोमधुसम्मृतां कमलिनीमलिनीरपतत्त्रिणः” माघः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीर¦ n. (-रं)
1. Water.
2. Juice, liquor. E. नी to obtain, aff. रक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरम् [nīram], [Uṇ.2.13]

Water; नीरान्निर्मलतो जनिः Bv. 1.63.

Juice, liquor. -Comp. -चर a. Loitering in water, aquatic; नीरे नीरचरैः समं स भगवान्निद्राति नारायणः Bv. -ज a. aquatic.

(जः) an otter.

a kind of grass (उशीर).

(जम्) a lotus; असि यद्यपि सर्वत्र नीरं नीरजमण्डितम् Udb.

a pearl. -दः a cloud; धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः Bv.1.61; Śi.4.52. नवीननीरदश्यामं रामं राजीवलोचनम् Rāmakavacha. -धरः a. cloud; नवनीलनीर- धरधीरगर्जितक्षणे U.6.17. -धिः, -निधिः the ocean. -प्रियः a kind or reed. -रुहम् a lotus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीर n. ( नी?)water MBh. Ka1v. etc. (See. Naigh. i , 12 )

नीर n. juice , liquor L. L. गृहL. (= or w.r. for नीड, नीLअ?); N. of a teacher Cat. [ cf. Zd. nira.]

"https://sa.wiktionary.org/w/index.php?title=नीर&oldid=376905" इत्यस्माद् प्रतिप्राप्तम्