नीरज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरजम्, क्ली, (नीरे जले जायते इति । जन + डः ।) कुष्ठौषधिः । (यथा, सुश्रुते चिकित्सित- ष्ठाने । २५ । “फलत्रयं लौहरजोऽञ्जनञ्च यष्ट्याह्वयं नीरजसारिवे च ॥”) पद्मम् । इति मेदिनी । जे, २४ ॥ (यथा, भ्रम- राष्टके । ४ । “नीतं जन्म नवीननीरजवने पीतं मधु स्वेच्छया ॥”) मुक्ता । इति राजनिर्घण्टः ॥ जलजाते, त्रि ॥

नीरजः, पुं, (नीरे जायते इति । जन + डः ।) उद्रजन्तुः । इति शब्दरत्नावली ॥ उशीरी । इति राजनिर्घण्टः ॥ (महादेवः । यथा, महा- भारते । १३ । १७ । १४६ । “उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरज¦ न॰ नीरे जायते जन--ड।

१ पद्मे

२ कुष्ठोषधौ मेदि॰।

३ मुक्ताफले राजनि॰।

४ उद्राख्ये जन्तौ (उद्बिडाल) पुंस्त्रीस्त्रियां जातित्वात् ङीष्।

५ उशीरिणि च राजनि॰।

६ जलजातमात्रे त्रि॰
“नीतं जन्म नवीननीरजवनेपीतं मधुस्वेच्छया” भ्रमराष्टकम् निर्गयं रजात् प्रा॰ ब॰रलोपदीर्घौ
“सर्वे सान्ताः अदन्ताःस्थुः” इत्युक्तेः रजश-ब्दोऽपि रजःसमानार्थकः।

७ रजोगुणकार्यरागशून्ये

८ महादेवे पु॰।
“उद्भित् त्रिविक्रमो वैस्रो विरजो नीरजो-ऽमरः” भा॰ अ॰

१७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरज¦ mfn. (-जः-जा-जं) Aquatic. n. (-जं)
1. A sort of Costus, (C. spe- ciosus.)
2. A. lotus in general. m. (-जः) An otter. E. नीर water, and ज born, or produced.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरज/ नी--रज mfn. free from dust MBh.

नीरज/ नी--रज mfn. free from passion Ka1v.

नीरज/ नी--रज mfn. pur. etc.

नीरज/ नी--रज m. (with विरज)N. of शिवMBh.

नीरज/ नीर--ज mn. (for 1. See. p. 543 , col. 3) " -wwater-born " , a water lily , lotus MBh. Ka1v. etc.

नीरज/ नीर--ज m. an otter L.

नीरज/ नीर--ज m. a species of grass L.

नीरज/ नीर--ज n. a species of Costus Sus3r.

नीरज/ नीर--ज n. a pearl L.

"https://sa.wiktionary.org/w/index.php?title=नीरज&oldid=376934" इत्यस्माद् प्रतिप्राप्तम्