नीरद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरदः, पुं, (नीरं जलं ददातीति । नीर + दा + कः ।) मेघः । यथाह घटकर्परः । “निचितं खमुपेत्य नीरदैः प्रियहीना हृदयाव- नीरदैः ।” मुस्तकम् । इति राजनिर्घण्टः ॥ (निर्नास्ति रदो दन्तो यस्य ।) रदशून्ये, त्रि ॥ यथा, -- “आस्वाद्य निरवशेषं विरहिवधूनां मृदूनि मांसानि । करकामिषेण मन्ये निष्ठीवति नीरदोऽस्थीनि ॥” इत्युद्भटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरद¦ पु॰ नीरं ददाति--दा--क।

१ मेघे

२ मुस्तके च राजनि॰
“धूपायतीव पटलैर्नवनीरदानाम्” माघः
“नवीननीरदश्यामं रामं राजीवलोचनम्” रामकवचम्।
“आस्वाद्यनिरवशेषं विरहिवधूनां मृदूनि मांसानि। करका-मिषेण मन्ये निष्ठीवति नीरदोऽस्थीनीति” ऋतुसं॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरद¦ mfn. (-दः-दा-दं) Toothless. m. (-दः) A cloud. E. नीर water, द what gives, or नि neg. रद a tooth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरद/ नी--रद mfn. toothless Ka1v.

नीरद/ नीर--द m. (for 1. See. p. 543 , col. 3) " w-giver " , a cloud Ka1v.

नीरद/ नीर--द m. Cyperus Rotundus L.

"https://sa.wiktionary.org/w/index.php?title=नीरद&oldid=377004" इत्यस्माद् प्रतिप्राप्तम्