नीरधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरधिः, पुं, (नीराणि धीयन्तेऽस्मिन्निति । नीर + धा + “कर्म्मण्यधिकरणे च ।” ३ । ३ । ९३ । इति किः ।) समुद्रः । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरधि¦ m. (-धिः) The ocean. E. नीर water, and धि having.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरधि/ नीर--धि m. " -wwater-receptacle " , the ocean , Prasann.

"https://sa.wiktionary.org/w/index.php?title=नीरधि&oldid=377013" इत्यस्माद् प्रतिप्राप्तम्