नीरनिधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरनिधिः, पुं, (नीराणि निधीयन्तेऽत्रेति । नीर + नि + धा + किः ।) समुद्रः । इति शब्द- रत्नावली ॥ (यथा, माघे । ३ । ७० । “पारे जलं नीरनिधेरपश्य- न्मुरारिरानीलपलाशराशीः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरनिधि¦ m. (-धिः) The ocean. E. नीर water, and निधि receptacle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरनिधि/ नीर--निधि m. " -wwater-receptacle " , the ocean , Prasann.

"https://sa.wiktionary.org/w/index.php?title=नीरनिधि&oldid=377018" इत्यस्माद् प्रतिप्राप्तम्