नील

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलम्, क्ली, (नीलतीति । नील + अच् ।) नीली । इति मेदिनी । ले, ३३ ॥ काचलवणम् । तालीश- पत्रम् । विषम् । सौवीराञ्जनम् । (पर्य्यायोऽस्य यथा, वैद्यकरत्नमालायाम् । “सुवीरकं पार्व्वतेयं सौवीरं नीलमञ्जनम् ॥”) तुत्थम् । इति राजनिर्घण्टः ॥ नृत्याङ्गाष्टोत्तर- शतकरणान्तर्गतकरणविशेषः । इति सङ्गीत- दामोदरः ॥

नीलः, पुं, पर्व्वतविशेषः । स तु इलावृतस्योत्तरतो रम्यकवर्षस्य सीमापर्व्वतः । प्रागायत उभयतः क्षीरोदावधि द्बिसहस्रयोजनपृथुः । अयुत- योजनोत्सेधः । इति श्रीभागवते ५ स्कन्धे १६ अध्यायः ॥ (तथाच विष्णुपुराणे । २ । २ । १० । “नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्व्वताः । लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथापरे ॥” “लक्षप्रमाणौ द्वौ प्राक्पश्चिमतो दैर्ध्येण निषध- नीलौ । यद्यपि जम्बुद्वीपस्य मण्डलाकारस्य लक्षयोजनप्रमाणत्वात् तन्मध्ये रेखायामेव मुख्य- लक्षप्रमाणत्वं निषधनीलौ तु तन्मध्यरेखातो दक्षिणश्चोत्तरश्च सलक्षयोजनसहस्रान्तरित- त्वादीषन्न्यनौ तथापि स्थूलदृष्ट्या लक्षप्रमाणावि- त्युक्तम् ॥” इति तट्टीकायां स्वामी ॥ * ॥ (नीलासनवृक्षः । तत्पर्य्यायो यथा, -- “नीलः स्यान्नीलपत्रिका ॥” इति वैद्यकरत्नमालायाम् ॥) मणिविशेषः । नीलम् इति पारस्यभाषा ॥ अस्याधिष्ठातृदेवता शनिः । यथा, -- “माणिक्यमुक्ताफलविद्रुमाणि गारुत्मतं पुष्पकवज्रनीलम् । गोमेदवैदूर्य्यकमर्कतः स्यू रत्नान्यथोऽज्ञस्य मुदे सुवर्णम् ॥” इति मुहूर्त्तचिन्तामणिः ॥ तत्पर्य्यायः । सौरिरत्नम् २ नीलाश्मा ३ नीलोत्- पलः ४ तृणग्राही ५ महानीलः ६ सुनी- लकः ७ । अस्य गुणाः । तिक्तत्वम् । उष्ण- त्वम् । कफपित्तानिलापहत्वम् । शरीरे धृते सौरिर्म्मङ्गलदो भवति । इति राजनिर्घण्टः ॥ * अथ इन्द्रनीलमणेरुत्पत्तिपरीक्षादि यथा, -- “तत्रैव सिंहलवधूकरपल्लवाग्र- व्यालूनबाललवनीकुसुमप्रवाले । देशे पपात दितिजस्य नितान्तकान्तं प्रोत्फुल्लनीरजसमद्युतिनेत्रयुग्मम् ॥ तत्प्रत्ययादुभयशोभनवीचिभासा विस्तारिणी जलनिधेरुपकच्छभूमिः । प्रोद्भिन्नकेतकवनप्रतिबद्धलेखा सान्द्रेन्द्रनीलमणिरत्नवती विभाति ॥ इति कविकल्पलता ॥ अजमीढस्य राज्ञः नीलिन्यां पत्न्यां जातः पुत्त्रः । यथा । “अजमी- ढस्य नीलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्त्रो- ऽभवत् ।” इति विष्णुपुराणे ४ अंशे १९ अध्यायः ॥ (माहिष्मतीवासी नृपतिविशेषः । अग्निस्तु अस्य दुहितरमुपसंगृह्य वरेणैनं छन्दयामास परनृपादभयञ्चास्मै दत्तवान् । गच्छति काले पाण्डवः सहदेवस्तु दिग्विजयक्रमेण अस्य नगर- मवरोध्य वैश्वानरात् महद्भयमवाप्तवान् । ततो हव्यवाहनं स्तुत्वा शान्तिमलभत । एतद्बिवरणं महाभारते । २ । ३१ । अध्याये विस्तरतो द्रष्ट- व्यम् ॥ * ॥ नागविशेषः । यथा, महाभारते । १ । ३५ । ७ । “नीलानीलौ तथा नागौ कल्माषशवलौ तथा ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नील पुं।

विशेषनिधिः

समानार्थक:पद्म,शङ्ख,महापद्म,पद्म,शङ्ख,मकर,कच्छप,मुकुन्द,कुन्द,नील,खर्व

1।1।71।4।3

स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः। निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः। महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव॥

पदार्थ-विभागः : धनम्

नील पुं।

कृष्णवर्णः

समानार्थक:कृष्ण,नील,असित,श्याम,काल,श्यामल,मेचक,शिति,राम,बहुल

1।5।14।1।2

कृष्णे नीलासितश्यामकालश्यामलमेचकः। पीतो गौरो हरिद्राभः पलाशो हरितो हरित्.।

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नील¦ पु॰ नील--अच। स्वनामख्याते वर्णे

१ श्यामवर्णे

२ तद्वतित्रि॰ अमरः।

३ पर्वतभेदे

४ वानरभेदे च मेदि॰।

५ नील्यो-षधौ

६ निधिभेदे

७ लाञ्छने च पु॰ हेमच॰।

८ मङ्क-लघोषे त्रिका॰

९ वटवृक्षे राजनि॰। नीलपर्वतश्च रम्य-कवर्षस्य सीमापर्वतः यथोक्तं भाग॰

५१

६९ श्लो॰
“उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृ{??}वानिति त्रयो-रम्यकहिरण्मयकुरूणां वर्माणां मर्य्यादागिरयः प्रा-[Page4132-b+ 38] गायता उभयतः क्षारोदाबधयोद्विसाहस्रवृथव एकै-कशः पूर्वस्मात् पूर्वस्मादुत्तरोत्तरेण दशांशाधिकांशेनदैर्घ्य एव ह्रसन्ति”। भारतवर्षदक्षिणस्थे स्वनामख्याते

१० गिरौ च

११ इन्द्रनीलमणौ शनितुष्ट्यर्थं धार्ये देयेच मणिभेदे। तस्योत्पत्त्यादिपरीक्षा गरुडपु॰ उक्ता यथा
“तत्रैव सिंहलवधूकरपल्लवाग्रव्यालूनबाललवनीकुसुमप्रवाले। देशे पपात दितिजस्य नितान्तकान्तं प्रोत्फुल्लनीरजसमद्युति नेत्रयुग्मम्। तत्प्रत्ययादुभयशोभनवीचीभासा विस्तारिणी ऊलनिधेरुपकच्छभूमिः। प्रोद्-भिन्नकेतकवनप्रतिबद्धलेखा सान्द्रेन्द्रनीलमणिरत्नवतीविभाति। तत्रासिताब्जहलभृद्वसनासिभृङ्गशार्ङ्गायु-धाभहरकण्ठकलायपुष्पैः। शुक्लेतरैश्च कुसुमैर्गिरिकर्णिकायास्तस्मिन् भवन्ति मणयः सदृशावभामः। अन्ये प्रसन्नपयसः पयसां निधातुरम्बुत्विषः शिखिगलप्रतिमास्तथान्ये। नीलीरसप्रभवबुद्वुदभाश्च केचित्केचित्तथा समदकोकिलकण्ठभासः। एकप्रकारा विस्पष्टतर्णशोभावभासिनः। जायन्ते मणयस्तस्मिन्निन्द्रनीलामहागुणाः। मृत्पाषाणशिलावज्रकर्कराभाससंयुताः। अव्भ्रिकापटलच्छाया वर्णदोषैश्च दूषिताः। तत एवहि जायन्ते मणयस्तत्र भूरयः। शास्त्रसम्बोधितधियस्तान् प्रशंसन्ति सूरयः। धार्यमाणस्य ये दृष्टाः पद्म-रागमणेर्गुणाः। धारणादिन्द्रनीलस्य तानेवाप्नोतिमानवः। यथा च पद्मरागाणां जातु कर्तृभयं भवेत्। इन्द्रनीलेष्वपि तथा द्रष्टव्यमविशेषतः। परीक्षाप्रत्ययै-र्यौश्च पद्मरागः परीक्ष्यते। तएव प्रत्यया दृष्टा इन्द्र-नीलमणेरपि। यावन्तञ्च क्रमेदग्निं पद्मरागः प्रयो-गतः। इन्द्रनीलमणिस्तस्मात् क्रमेत सुमहत्तरम्। तथापि न परीक्षार्थं गुणानामतिवृद्धये। मणिरग्नौसमाधेयः कथञ्चिदपि कश्चन। मग्निमात्राऽपरिज्ञानेदाहदोषैश्च दूषितः। सोऽनर्थाय भवेद्भर्तुः कर्तुः का-रयितुस्तथा। श्यामोत्पलकरवीरस्फटिकाद्या इह बुधैःसवैदूर्य्याः। कथिता विजातय इमे सदृशा मणि-नेन्द्रनीलेन। गुरुभावकठिनभानाश्चैतेषां नित्यमेवविज्ञेयाः। काचाद्यायावदुत्तरविवर्द्धमाना विशेषेण। इन्द्रनीलो यदा कश्चित् विभर्त्ति ताम्रवर्णताम्। रक्ष-णीयौ तथा ताम्रौ करवीरोत्पलाबुभौ। यस्य मध्यगताभाति नीलस्येन्द्रायुधप्रभा। तदिन्द्रनीलमित्याहुर्म-हार्धं भुवि दुर्लभम्। यस्तु वर्णस्य भूयस्वात् क्षीरे शत[Page4133-a+ 38] गुणे स्थितः। नीलतां तन्नयेत् सर्वं महानीलः स उच्यते। यत् पद्मरागस्य महागुणस्य मूल्यं भवेन्माष समुन्मितस्य। तदिन्द्रनीलस्य महागुणस्य सवर्णसंख्यातुलितस्य मूल्यम्”

१२ नागभेदे पु॰
“नीलानीलौ तथा नागौ कल्माषशवलौतथा” भा॰ आ॰

३५ अ॰। क्रोधवशगणांशजाते द्वापर-युगीये

१३ नृपभेदे
“गणः क्रोधवशो नाम यस्ते राजन्!प्रकीर्त्तितः। ततः संजज्ञिरे वीराः क्षिताविह नरा-धिपाः” इत्युप्रक्रमे
“क्रथोविक्षित्रः सुरथः श्रीमान्नीलश्च भूमिपः” भा॰ आ॰

६७

० उक्तम्।

१४ अजमीढस्यनील्यपरनाम्न्यां नीलिन्यां जाते पुत्रभेदे
“अजमीढस्यनीलिनी नाम षत्नी तस्यां नीलनंज्ञः पुत्रोऽभवत्” विष्णुपु॰

४ अंशे

१९ अ॰। अजमीढस्य

१५ पत्नीभेदे स्त्री ङीप्।
“अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विता। नीलीच केशिनी चैव धूमिनी च वराङ्गना” हरिवं॰

२२ अ॰वानरभेदश्च रामसेनान्तर्गतः
“नलनीलाङ्गदक्राथसुन्द-द्विविदपालिता। ययौ सुमहती सेना राघवस्यार्थ-सिद्धये” भा॰ व॰

२८

२ अ॰। नील + ओषधिजातौ ङीप्।

१६ नील्योषधौ स्त्री नील्या रक्तम् अन्। नील

१७ नीलीरक्तेत्रि॰

१८ यमभेदे पु॰
“वैवस्वताय कालाय नीलाय परमेष्ठिने” यमतर्पणमन्त्रः।

१९ कालिकाशक्तिभेदे स्त्री
“नीला घनावलाका च मात्रा मुद्रा मिता च माम् कालीकवचम्।

२० काचलवणे

२१ तालीशपत्रे

२२ विषे शब्दार्थचि॰।

२३ नृत्याङ्गाष्टोत्तरशतकरणान्तर्गतकरणे संगीतदा॰। नीलवस्त्रधारणादिनिषेधः मिताक्षरायाम् यथा(
“नीलीरक्तं यदा वस्त्रं व्राह्मणोऽङ्रेषु धारयेत्। अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति”
“रो-मकूपे यदा गच्छेद्रसो नील्यास्तु कस्यचित्। त्रिवर्णेषुच सामान्यन्तप्तकृच्छ्रं विशोधनम्। पालनं विक्रयश्चैवतद्वृत्त्या चोपजीवनम्। पातनञ्च भवेद्विप्रे त्रिभिःकृच्छ्रैर्व्यपोहति। नीलीदारु यदा भिन्द्याद्ब्राह्मणस्यशरीरतः। शोणितं दृश्यते यत्र द्विजश्चान्द्रायणञ्चरेत्। स्त्रीणां क्रीडार्थसम्भोने शयनीये न दुप्त्यति” स्मृतिःभृगुणाप्युक्तम्
“स्त्रीक्रीडाशयने नीली ब्राह्मणस्य नदुष्यति। नृपस्य वृद्धौ वैश्यस्य पर्ववर्जं विघारणम्” तथा वस्त्रविशेषकृतश्च प्रतिप्रसवः
“कम्बले प्रदृसूत्रे चनीलीरागो न दुष्यति” इति स्मरणात्।
“नीली-रक्तं यदा वस्त्र विप्रः स्वाङ्गेषु धारयेत्। तन्तुसन्ततिसंख्याके वसेत् स नरके ध्रुवम्”। स्कान्दे काशीखण्डे[Page4133-b+ 38]
“नीलीरक्तं तु यद्वस्त्रं दूरतस्तद्विवर्जयेत्। स्त्रीणांक्रीडार्थसंयोगे शयनीये ग दुष्यति। मृते भर्त्तरिया नारी नीलीवस्त्रं तु घारयेत्। भर्त्ताग्रे नरकंयाति सा नारी तदनन्तरम्। कम्बले पट्टसूत्रे चनीलीदोमो न विद्यते”। शूद्रे विशेषः
“ब्राह्मणस्यसितं वस्त्रं नृपते रक्तमुल्वणम्। पीतं वैश्यस्य शूद्रस्यनीलं मलवदिष्यते। नीलं मलवत् कृष्णमिति” विथा॰ पा॰कतिचित् नीलवस्तूनि कविकल्पलतायां दर्शितानि यथा
“शुकः शैवालं दूर्वा बालतृणं बुधग्रहः वंशाङ्कुरः मरकतइन्द्रनीलमणिः।

२४ मात्रावृत्तभेदे न॰
“तालपयोधर-नायकतोमरयज्रधरम् पाणियुतञ्च विधाय भामिनीवृत्तवरम्। नीलमिदम् फणिनायकपिङ्गलसंलपितम्पण्डितमण्डलिकासुखदं सखि! कर्णगतम्”
“परिशी-लय नीलनिचोलम्” गीतगो॰।
“शुक्राङ्गनीलोपल-निर्मितानाम्” माघः
“कण्ठप्रभासङ्गविशेषनीलां कृष्ण-खचं ग्रन्थिमतीं दधानम्” कुमा॰। नीलश्यामलका-लानामीषद्भेदात् एकपर्य्यायता अमरे पर्य्यायतयातेषामुक्तेः।

२५ दिग्गजभेदे नीराजनशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नील¦ mfn. (-लः-ला-लं) Blue, dark blue or black. m. (-लः)
1. Black or dark blue, (the colour.)
2. The blue mountain, one of the princi- pal ranges of mountains, dividing the world into nine portions, and lying immediately north of Ila4vrata or the central division.
3. One of the monkey chiefs.
4. One of the Nidhis or divine treasures of KUVE4RA.
5. A gem, (the sapphire.)
6. A name of the Buddha MANJUGHOSHA.
7. The blue or hill Maina, a bird so called. n. (-लं)
1. Indigo, the dye.
2. A mark, a characteristic mark.
3. A medical plant, apparently distinct from the Indigo- fera.
4. Blue vitriol.
5. Black salt.
6. Poison.
7. Antimony. f. (-ला)
1. A blue fly.
2. A Ragini or mode of music, personified as the wife of the Ra4ga Malla4r. f. (-ली)
1. The indigo plant, (Indigofera tinctoria.)
3. A complaint of the eyes, a darkening of the pupil.
3. A bruise, a black and blue mark on the skin. E. नील to dye or tinge, Una4di aff. अच्; or नीली indigo, अन् aff., implying being coloured or stained by it.

नील(ला)ङ्गु¦ m. (-ङ्गुः) An insect in general.
2. A sort of worm.
3. A Jackal. E. नि before, लिगि to go, Una4di aff. कु, and the इ of नि made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नील [nīla], a. (ला -ली f.; the former in relation to clothes &c., the latter in relation to animals, plants &c.)

Blue, dark-blue; नीलस्निग्धः श्रयति शिखरं नूतनस्तोयवाहः U.1.33.

Dyed with indigo.

लः the dark-blue or black colour.

Sapphire.

The Indian fig-tree.

N. of a monkey-chief in the army of Rāma.

'The blue mountain', N. of one of the principal ranges of mountains.

A kind of bird, the blue Mainā.

An ox of a dark-blue colour.

One of the nine treasures of Kubera; see नवनिधि.

A mark.

An auspicious sound or proclamation.

ला The indigo plant.

A Rāgiṇī. -ले f. (du.)

The two arteries in front of the neck.

A black and blue mark on the skin; (for other senses see नीली.)

लम् Black-salt.

Blue vitriol.

Antimony.

Poison.

Indigo, indigo dye.

Darkness.

Comp. अक्षः a goose. -अङ्गः the Sārasa bird.

अञ्जनम् antimony.

blue vitriol.-अञ्जना, -अञ्जसा lightning. -अब्जम्, -अम्बुजम्, -अम्बु- जन्मन् n. the blue lotus. -अभ्रः a dark-cloud. -अम्बरa. dressed in dark-blue clothes.

(रः) a demon, goblin.

the planet Saturn.

an epithet of Balarāma.-अरुणः early dawn, the first dawn of day. -अश्मन् m. a sapphire. -उल्पलम् a blue lotus; ध्रुवं स नीलोत्पलपत्रधारया समिल्लतां छेत्तुमृषिर्व्यवस्यति Ś.1.18. -उपलः the blue stone,lapis lazuli

कण्ठः a peackock; केकाभिर्निलकण्ठस्तिर- यति वचनम् Māl.9.3; Me.81; कस्त्वं, शृली, मृगय भिषजं, नीलकण्ठः प्रिये$हम् Subhāṣ.

an epithet of Śiva.

a kind of gallinule.

a blue-necked jay.

a wag-tail

a sparrow.

a bee. (-ठम्) a radish. ˚अक्ष = रुद्राक्ष q. v. -केशी the indigo plant. -ग्रीवः an epithet of Śiva.

छदः the date-tree.

an epithet of Garuḍa.-जम् blue steel. -जा N. of the river Vitastā. -तरु the cocoanut tree. -तालः, -ध्वजः the Tamāla tree.-पङ्कः, -पङ्कम् darkness.

पटलम् a dark mass, a black coating or covering.

a dark film over the eye of a blind man; Pt.5. -पत्रः the pomegranate tree. (-त्रम्), -पद्मम् the blue water-lily. -पिच्छः a falcon. -पिटः a collection of annals and royal edicts; Buddh.

पुष्पिका the indigo plant.

linseed. -फला the egg-plant (Mar. वांगें).

भः the moon.

a cloud.

a bee.

मणिः, रत्नम् the sapphire; नेपथ्योचित- नीलरत्नम् Gīt.5; Bv.2.42.

an epithet of Kṛiṣṇa; also नीलमाधवः. -मीलिकः a fire-fly.

मृत्तिका iron pyrites.

black earth. -राजिः f. a line of darkness, dark mass, thick darkness; निशाशशाङ्कक्षतनीलराजयः Ṛs. 1.2. -लोहित a. dark-blue, purple. (

तः) a purple colour.

an epithet of Śiva; ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः Ś.7.35; Ku.2.57. -वर्ण a. dark-blue, bluish. (-र्णम्) a radish. -वसन, -वासस् a. dressed in dark-blue clothes; see नीलाम्बर. -वसनः the planet Saturn. -वृन्तकम् cotton. -स्नेहः (= दृढस्नेहः) Intense love. (नीलो नीलीरागः तत्सदृशः स्नेहः । नीलीरागः स्थिरप्रेमा इति यादवः) गृहं विक्रयकाले$पि नीलस्नेहेन रक्षति Chārudatta 3.12.

नील [nīla] ला [lā] ङ्गुः [ṅguḥ], (ला) ङ्गुः 1 A kind of insect.

An insect in general.

A kind of fly.

A jackal.

A large (black) bee.

A flower.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नील mf( आor ई; See. Pa1n2. 4-1 , 42 Va1rtt. Va1m. v , 2 , 48 )n. of a dark colour , ( esp. ) -ddark-blue or -ddark-green or black RV. etc.

नील mf( आor ई)n. dyed with indigo Pa1n2. 4-2 , 2 Va1rtt. 2 Pat.

नील m. the sapphire L. (with मणिR. iii , 58 , 26 )

नील m. the Indian fig-tree(= वट) L.

नील m. = नील-वृक्षL.

नील m. a species of bird the blue or hill Maina L.

नील m. an ox or bull of a dark colour L.

नील m. one of the 9 निधिs or divine treasures of कुबेरL.

नील m. N. of a man g. तिका-दि

नील m. of the prince of माहिष्मतीMBh.

नील m. of a son of यदुHariv.

नील m. of a son of अज-मीढBhP.

नील m. of a son of भुवन-राजRa1jat.

नील m. of an historian of कश्मीरib.

नील m. of sev. authors (also -भट्ट) Cat.

नील m. N. of मञ्जुश्रीL.

नील m. of a नागMBh. Ra1jat.

नील m. of one of the monkey-chiefs attending on राम(said to be a son of अग्नि) MBh. R. etc.

नील m. the mountain नीलor the blue -mmountain (immediately north of इला-वृतor the central division ; See. नीला-द्रि) MBh. Hariv. Pur.

नील n. dark (the colour) , darkness TS. KaushUp.

नील n. any dark substance S3Br. ChUp.

नील n. = ताली-पत्त्रand ताली-शL.

नील n. indigo Ya1jn5. iii. 38

नील n. black salt L.

नील n. blue vitriol L.

नील n. antimony L.

नील n. poison L.

नील n. a partic. position in dancing L.

नील n. a kind of metre Col.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a mountain range in भारतवर्ष and to the north of इलावृत; formed the boundary limit of Ramyaka; फलकम्:F1:  भा. V. १६. 8; १९. १६; M. ११३. २२; वा. ३४. २०, २५; ३५. 8.फलकम्:/F one of the six वर्षपर्वतस् in जम्बूद्वीप; diamond like; फलकम्:F2:  Br. I. 1. ६९; II. १५. २२, २८; १७. ३५; वा. 1. ८५; ४२. ६७; ४६. ३४.फलकम्:/F residence of the monkey tribes; फलकम्:F3:  Br. III. 7. १९४; IV. ३१. १७.फलकम्:/F the residence of Brahma- ऋषिस्.
(II)--a monkey chief, a friend of राम; followed राम in the लन्का expedition. भा. IX. १०. १६, १९.
(III)--a राक्षस resident in Sutalam. Br. II. २०. २२; वा. ५०. २२.
(IV)--one of the five sons of Yadu. Br. III. ६९. 2; M. ४३. 7; वा. ९४. 2.
(V)--a king of पाञ्चाल, slain by उग्रायुध; फलकम्:F1:  M. ४९. ७८; वा. ९९. १९२.फलकम्:/F son of Ajamidha and नीलिनी; by great austerities सुशान्ति (शन्ति- भा। प्।) was born. फलकम्:F2:  भा. IX. २१. ३०; M. ५०. 1; वा. ९९. १९४; Vi. IV. १९. ५६-7.फलकम्:/F
(VI)--a भार्गव gotrakara. M. १९५. १९.
(VIII)--a Kulaparvata of the भद्राश्व; फलकम्:F1:  वा. ४३. १४; ४८. 8; Vi. I. 4. २६; II. 2. ३९.फलकम्:/F border- ing on जम्बूद्वीप. फलकम्:F2:  Ib. II. 1. २०; 2. ११.फलकम्:/F [page२-258+ २९]
(IX)--a son of पार; father of a hundred sons. Vi. IV. १९. ३८-39.
(X)--of वानरजाति, born of Hari and Pulaha. Br. III. 7. १७६, ३१९.
(XI)--a पराशर clan. Br. III. 8. ९५; वा. ७०. ८७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nīla^1 : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 7, 2.


_______________________________
*6th word in right half of page p34_mci (+offset) in original book.

previous page p33_mci .......... next page p35_mci

Nīla^2 : m.: A monkey-chief.

One of the guardians of the army of monkeys when it proceeded towards the southern ocean 3. 267. 19, 21; he smashed with a big rock Pramāthin, younger brother of Dūṣaṇa, when Pramāthin attacked Lakṣmaṇa 3. 271. 25, 19-23; Nīla, with other monkey-chiefs, kept watch over the bodies of Rāma and Lakṣmaṇa when they fell on the ground and were bound by the arrows of Indrajit 3. 273. 1-4; he, and other monkey-chiefs, applied the water sent by Kubera to their eyes so that they could see the invisible beings 3. 273. 9-13; he and other monkey-chiefs surrounded Rāvaṇa when he rushed against Rāma 3. 274. 3.


_______________________________
*1st word in left half of page p35_mci (+offset) in original book.

Nīla : m.: Name of a mountain.


A. Location: Listed among the six mountains lying to the north of the Bhāratavarṣa (6. 7. 6) and which extend from the west to the east and are submerged in the eastern and the western oceans at the two ends 6. 7. 2 (for citation see Niṣadha ); these six mountains lie at a distance of hundreds of yojanas from one another 6. 7. 4; to the south of the Nīla and to the north of the Niṣadha there is the big, eternal Jambū tree named Sudarśana 6. 8. 18; the Śvetavarṣa lies beyond the Nīla mountain 6. 7. 35; the Ramaṇakavarṣa lies to the south of the Śvetavarṣa and to the north of the Nīla 6. 9. 2; to south of the Nīla and to the north of the Meru lie the Uttarakurus 6. 8. 2; to the south of the Nīla and to the north of the Niṣadha lies the mountain Mālyavant 6. 7. 7.


B. Description: Big (mahāgiri) 3. 186. 103; reckoned by Brahman among the kings of mountains (ete parvatarājānaḥ) 14. 43. 5; all the six mountains are frequented by the Siddhas and the Cāraṇas (siddhacāraṇasevitāḥ) 6. 7. 4.


C. Characteristics: All the six mountains are full of jewels (ṣaḍ ete ratnaparvatāḥ) 6. 7. 2; the Nīla is full of the cat's eye gems (vaiḍūryamaya) 6. 7. 3; the Brahmanical seers live there (nīle brahmarṣayo nṛpa) 6. 7. 49; listed by Brahman among the mountains which are characterized by the middle quality i. e. the quality of rajas (madhyamo guṇaḥ) 14. 43. 1; (Nī. on Bom. Ed. 14. 43. 1: madhyamo guṇaḥ rajoguṇapradhānaḥ) 14. 43. 4.


D. Past event: One of the mountains seen by Mārkaṇḍeya in the belly of the Bāla (3. 186. 83 = Nārāyaṇa 3. 187. 3) 3. 186. 103;


E. Importance: Finds place in the Daivata-Ṛṣi-Vaṁśa 13. 151. 26, 2.


_______________________________
*2nd word in left half of page p376_mci (+offset) in original book.

Nīla : nt.: Name of a Varṣa.

One of the seven Varṣas of the Jambudvīpa; beyond Nīla lay the Śvetavarṣa (nīlāt parataraṁ śvetam) 6. 7. 35; in these Varṣas, people in each succeeding one excelled those in the preceding one in duration of life, health, as well as in dharma, kāma, and artha; in these Varṣas, people lived in harmony with one another 6. 7. 37-38 (for citation see Airāvata ).


_______________________________
*2nd word in left half of page p760_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nīla^1 : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 7, 2.


_______________________________
*6th word in right half of page p34_mci (+offset) in original book.

previous page p33_mci .......... next page p35_mci

Nīla^2 : m.: A monkey-chief.

One of the guardians of the army of monkeys when it proceeded towards the southern ocean 3. 267. 19, 21; he smashed with a big rock Pramāthin, younger brother of Dūṣaṇa, when Pramāthin attacked Lakṣmaṇa 3. 271. 25, 19-23; Nīla, with other monkey-chiefs, kept watch over the bodies of Rāma and Lakṣmaṇa when they fell on the ground and were bound by the arrows of Indrajit 3. 273. 1-4; he, and other monkey-chiefs, applied the water sent by Kubera to their eyes so that they could see the invisible beings 3. 273. 9-13; he and other monkey-chiefs surrounded Rāvaṇa when he rushed against Rāma 3. 274. 3.


_______________________________
*1st word in left half of page p35_mci (+offset) in original book.

Nīla : m.: Name of a mountain.


A. Location: Listed among the six mountains lying to the north of the Bhāratavarṣa (6. 7. 6) and which extend from the west to the east and are submerged in the eastern and the western oceans at the two ends 6. 7. 2 (for citation see Niṣadha ); these six mountains lie at a distance of hundreds of yojanas from one another 6. 7. 4; to the south of the Nīla and to the north of the Niṣadha there is the big, eternal Jambū tree named Sudarśana 6. 8. 18; the Śvetavarṣa lies beyond the Nīla mountain 6. 7. 35; the Ramaṇakavarṣa lies to the south of the Śvetavarṣa and to the north of the Nīla 6. 9. 2; to south of the Nīla and to the north of the Meru lie the Uttarakurus 6. 8. 2; to the south of the Nīla and to the north of the Niṣadha lies the mountain Mālyavant 6. 7. 7.


B. Description: Big (mahāgiri) 3. 186. 103; reckoned by Brahman among the kings of mountains (ete parvatarājānaḥ) 14. 43. 5; all the six mountains are frequented by the Siddhas and the Cāraṇas (siddhacāraṇasevitāḥ) 6. 7. 4.


C. Characteristics: All the six mountains are full of jewels (ṣaḍ ete ratnaparvatāḥ) 6. 7. 2; the Nīla is full of the cat's eye gems (vaiḍūryamaya) 6. 7. 3; the Brahmanical seers live there (nīle brahmarṣayo nṛpa) 6. 7. 49; listed by Brahman among the mountains which are characterized by the middle quality i. e. the quality of rajas (madhyamo guṇaḥ) 14. 43. 1; (Nī. on Bom. Ed. 14. 43. 1: madhyamo guṇaḥ rajoguṇapradhānaḥ) 14. 43. 4.


D. Past event: One of the mountains seen by Mārkaṇḍeya in the belly of the Bāla (3. 186. 83 = Nārāyaṇa 3. 187. 3) 3. 186. 103;


E. Importance: Finds place in the Daivata-Ṛṣi-Vaṁśa 13. 151. 26, 2.


_______________________________
*2nd word in left half of page p376_mci (+offset) in original book.

Nīla : nt.: Name of a Varṣa.

One of the seven Varṣas of the Jambudvīpa; beyond Nīla lay the Śvetavarṣa (nīlāt parataraṁ śvetam) 6. 7. 35; in these Varṣas, people in each succeeding one excelled those in the preceding one in duration of life, health, as well as in dharma, kāma, and artha; in these Varṣas, people lived in harmony with one another 6. 7. 37-38 (for citation see Airāvata ).


_______________________________
*2nd word in left half of page p760_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नील&oldid=500709" इत्यस्माद् प्रतिप्राप्तम्