नीलक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलकम्, क्ली, (नीलमेव । स्वार्थे कन् ।) काच- लवणम् । वर्त्तलोहम् । असनवृक्षे, पुं, । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलक¦ न॰ नील + खार्थे संज्ञायां कन् वा।

१ काचलवणं

२ वर्त्तलोहे

३ असनवृक्षे राजनि॰। नीलेन वर्णेचकायति कै--क।

४ भ्रमरे कीटभेदे पु॰।
“यथा मधुकरींध्यायन् नीलकस्तन्मयो भवेत्” वृह॰ सं॰

७५ अ॰पाठान्तरम्। वीजगणितोक्ते

५ अव्यक्तराशिसंज्ञाभेदे पु॰
“यावत्तावत् कालको नीलकोऽन्योवर्णः पीतो लोहि-तश्चैवमाद्याः” वीजग॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलक¦ m. (-कः)
1. The Nil Gai or slate coloured antilope, (A. picta.)
2. A tree, (Pentaptera tomentosa.) n. (-कं)
1. Blue steel.
2. Blue vitriol.
3. Black salt. E. नील, स्वार्थे संज्ञायाम् कन् वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलकम् [nīlakam], 1 Black salt.

Blue steel.

Blue vitriol.

कः A dark-coloured horse.

(In alg.) The third unknown quantity (corresponding to z of European Algebra).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलक mfn. blue ( esp. as N. of the third unknown quantity or of its square) Col.

नीलक m. Terminalia Tomentosa L.

नीलक m. a male bee Var.

नीलक m. Antilope Picta L.

नीलक m. a dark-coloured horse L.

नीलक m. a partic. medicinal plant Sus3r.

नीलक m. the indigo plant L.

नीलक m. Nyctanthes Arbor Tristis L.

नीलक m. Vitex Negundo L.

नीलक m. a kind of malady (black and blue marks in the face) Sus3r.

नीलक m. a partic. disease of the lens of the eye (also 611717 लिका-काच, m. ) Sus3r.

नीलक m. N. of a river MBh.

नीलक n. blue steel L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of the राक्षसस् in the Vajraka hill. वा. ३९. ३१.

"https://sa.wiktionary.org/w/index.php?title=नीलक&oldid=431964" इत्यस्माद् प्रतिप्राप्तम्