नीलकमल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलकमलम्, क्ली, (नीलं कमलं पद्मम् ।) नील- वर्णपद्मम् । तत्पर्य्यायः । उत्पलम् २ नील- पङ्कजम् ३ नीलपद्मम् ४ नीलाब्जम् ५ । अस्य गुणाः । शीतलत्वम् । स्वादुत्वम् । सुगन्धित्वम् । पित्तनाशित्वम् । रुच्यत्वम् । रसायने श्रेष्ठत्वम् । देहदार्ढ्यकैश्यदञ्च । इति राजनिर्घण्टः ॥ नील- वर्णजलञ्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलकमल¦ न॰ नीलं कभलम्।

१ नीलपद्मे नित्यक॰।

२ नीलांत्पले राजनि
“गणेशाय नमोनीलकमलामल-कान्तये” लीला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलकमल¦ n. (-लं) The blue lotus. E. नील, and कमल a lotus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलकमल/ नील--कमल n. a blue water-lily L.

"https://sa.wiktionary.org/w/index.php?title=नीलकमल&oldid=377333" इत्यस्माद् प्रतिप्राप्तम्