नीलकुसुमा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलकुसुमा¦ स्त्री नीलं कुसुमं यस्याः। नीलझिण्ट्यां राजनि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलकुसुमा/ नील--कुसुमा f. (prob.) Barleria Caerulea L.

"https://sa.wiktionary.org/w/index.php?title=नीलकुसुमा&oldid=377368" इत्यस्माद् प्रतिप्राप्तम्