नीलचर्म्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलचर्म्म, [न्] क्ली, (नीलं चर्म्म फलत्वग् यस्य ।) परूषकम् । इति राजनिर्घण्टः ॥ (नीलञ्च तत् चर्म्म चेति ।) नीलवर्णाजिनञ्च ॥ (नीलचर्म्मविशिष्टे, त्रि ॥)

"https://sa.wiktionary.org/w/index.php?title=नीलचर्म्म&oldid=145400" इत्यस्माद् प्रतिप्राप्तम्