नीलपत्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलपत्रम्, क्ली, (नीलं पत्रं पुष्पदलं यस्य ।) इन्दी- वरम् । इति शब्दचन्द्रिका ॥ नीलवर्णपत्र- युक्ते, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=नीलपत्रम्&oldid=145417" इत्यस्माद् प्रतिप्राप्तम्