नीलपुष्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलपुष्पम्, क्ली, (नीलं पुष्पमस्य ।) ग्रन्थिपर्णम् । इति भावप्रकाशः ॥ (नीलञ्च तत् पुष्पञ्चेति ।) नीलवर्णकुसुमञ्च ॥

नीलपुष्पः, पुं, (नीलं पुष्पं यस्य ।) नीलभृङ्ग- राजः । नीलाम्लानः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलपुष्प¦ पु॰ नीलं पुष्पमस्य। नीलभृङ्गराजे

२ नीलाम्लानेच।

३ ग्रन्थिपर्णे न॰

४ कृष्णापराजितायां स्त्री राजनि॰

५ अतस्यां (मसिना) स्त्री ङीप्। खार्थे क तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलपुष्प¦ m. (-ष्पः) A sort of Verbesina with blue flowers. f. (-ष्पी) A blue species of Rasan. E. नील blue, and पुष्प a flower.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलपुष्प/ नील--पुष्प m. " blue-flowered " , a species of Eclipta L.

नीलपुष्प/ नील--पुष्प m. = नीला-म्लानL.

नीलपुष्प/ नील--पुष्प n. a kind of fragrant plant Bhpr.

"https://sa.wiktionary.org/w/index.php?title=नीलपुष्प&oldid=377712" इत्यस्माद् प्रतिप्राप्तम्