नीलपुष्पा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलपुष्पा, स्त्री, (नीलं पुष्पं यस्याः ।) विष्णु- क्रान्ता । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलपुष्पा/ नील--पुष्पा f. Clitoria Ternatea L.

"https://sa.wiktionary.org/w/index.php?title=नीलपुष्पा&oldid=377715" इत्यस्माद् प्रतिप्राप्तम्