नीलभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलभ¦ m. (-भः)
1. The moon.
2. A cloud.
3. A bee. E. नील blue, or black, भा to show, aff. क।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलभ/ नील--भ m. " of bluish or dim appearance " , the moon L.

नीलभ/ नील--भ m. a cloud L.

नीलभ/ नील--भ m. a bee L. (See. नीला-भ).

"https://sa.wiktionary.org/w/index.php?title=नीलभ&oldid=377765" इत्यस्माद् प्रतिप्राप्तम्