नीलमणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलमणिः, पुं, (नीलो मणिः ।) स्वनामख्यात- मणिः । तत्पर्य्यायः । मसारः २ । इति हारा- वली । १४५ ॥ अस्य विवरणं नीलशब्दे द्रष्टव्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलमणि¦ पु॰ कर्म॰।

१ इन्द्रनीलमणौ हारा॰। नीलशब्देदृश्यम्। तद्वर्णत्वात्

२ कृष्णे वासुदेवे च नीलरत्नमप्यत्र

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलमणि¦ m. (-णिः)
1. A gem of a blue colour, the sapphire.
2. An epi- thet of Krishna
4. E. नील blue, and मणि a jewel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलमणि/ नील--मणि m. a sapphire Dhu1rtan.

"https://sa.wiktionary.org/w/index.php?title=नीलमणि&oldid=377788" इत्यस्माद् प्रतिप्राप्तम्