नीललोचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीललोचन¦ त्रि॰ नीलं लोचनं नेत्रं यस्य। नीलवर्णनेत्र-युक्ते
“शाकहारी च पुरुषो ज यते नीललोचनः” शाता॰शाकहरणपापेन तथात्वमम् जायते” इत्युक्तम्।

"https://sa.wiktionary.org/w/index.php?title=नीललोचन&oldid=377877" इत्यस्माद् प्रतिप्राप्तम्