नीललोहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीललोहितः, पुं, (नीलश्चासौ लोहितश्चेति । “वर्णो वर्णेन ।” २ । १ । ६९ । इति समासः । नीलः कण्ठे लोहितश्च केशेष्विति स्वामी ।) शिवः । इत्यमरः । १ । १ । ३५ ॥ (यथा, कुमारे । २ । ५७ । “संयुगे सांयुगीनं तमुद्यन्तं प्रसहेत कः । अंशादृते निषिक्तस्य नीललोहितरेतसः ॥”) चैत्रे मासि तस्य व्रतविधानं यथा, -- “चैत्रे शिवोत्सवं कुर्य्यान्नृत्यगीतमहोत्सवैः । स्नात्वा त्रिसन्ध्यं रात्रौ च हविष्याशी जितेन्द्रियः ॥ किमलभ्यं भगवति प्रसन्ने नीललोहिते । उपोष्य हुत्वा संक्रान्त्यां व्रतमेतत् समर्पयेत् ॥” इति मासकृत्ये बृहद्धर्म्मपुराणम् ॥ कल्पविशेषः । इति महाभारतम् ॥ अस्य विव- रणं कल्पशब्दे द्रष्टव्यम् ॥) नीलरक्तमिश्रितवर्णश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीललोहित पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।33।1।4

कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः। हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीललोहित¦ पु॰
“वर्णावर्णन” पा॰ कर्म॰। कण्ठेन नीलेकेशेषु लोहितवर्णयुक्ते

१ शिवे अमरः।
“अंशायुते नि-[Page4135-b+ 38] षिकस्य नीललोहिततिसः” कृपा॰
“द्रापे अन्यस-स्पते दरिद्र! नीललोहित!” यजु॰

१६ ।

४७
“प्रजार्थंवरयामास नीललोहितसंज्ञितम्” भा॰ आनु॰

१६ अ॰।

२ निश्रितनीललोहितवर्णे

३ तद्युते त्रि॰।

४ भूभिजब्यांस्त्री शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीललोहित¦ mfn. (-तः-ता-तं) Purple, of a purple colour. m. (-तः)
1. A name of SI4VA.
2. A mixture of red and blue, purple. f. (-ता) A vegetable: see भूमिजम्बू E. नील blue or black, and लोहित red.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीललोहित/ नील--लोहित mfn. dark-blue and red , purple , dark-red RV. etc.

नीललोहित/ नील--लोहित m. N. of शिवMBh. Ka1v. Pur.

नीललोहित/ नील--लोहित m. N. of a कल्प(See. s.v. ) L.

नीललोहित/ नील--लोहित m. a mixture of blue and red , a purple colour W.

नीललोहित/ नील--लोहित m. N. of a goddess (the wife of शिव) BrahmaP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(शिव, महादेव); फलकम्:F1:  Br. III. ७२. १०९; ७३. 1; वा. २१. 4; ३१. ३२ and ५९.फलकम्:/F praised by शुक्र by as many as ३०० names for His blessings on him. फलकम्:F2:  M ४७. १२७-169.फलकम्:/F
(II)--the second kalpa. M. २९०. 3.
"https://sa.wiktionary.org/w/index.php?title=नीललोहित&oldid=431972" इत्यस्माद् प्रतिप्राप्तम्