नीलवसन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलवसनः, पुं, (नीलं वसनं वस्त्रं यस्य ।) शनै- श्चरः । इति हारावली । १२ ॥ (बलरामः । परिधेयनीलवस्त्रत्वादस्य तथात्वम् ॥) नील- वस्त्रयुक्ते, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलवसन¦ त्रि॰ नील्या रक्तम् अन् नीलं वसनमस्य।

१ नीलवस्त्रयुक्ते

२ शनैवरे पु॰ हारा॰।

३ बलरामे च पु॰कर्म॰।

४ नीलवर्ण वस्त्रे नीलवस्त्रादयोऽपि एष्वर्थेष।
“स्त्रीक्रीडाशयनीयादौ नीलवस्त्रं न दुष्यति” नीलशब्देदृशप्रम्।
“परिशीलय नीलनिचोलम्” गीत॰ गो॰
“नीलवासा एककुण्डलोहलककुदि कृतसुभगसुन्दरभुजः” (वलरामः) भाग॰

५ ।

२५ ।

८ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलवसन¦ mfn. (-नः-ना-नं) Wearing dark blue or black garments. m. (-नः) The planet Saturn. E. नील dark blue, and वसन vesture.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलवसन/ नील--वसन n. a blue garment Katha1s.

नीलवसन/ नील--वसन m. the planet Saturn L.

"https://sa.wiktionary.org/w/index.php?title=नीलवसन&oldid=377935" इत्यस्माद् प्रतिप्राप्तम्