नीलवसनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलवसनः, पुं, (नीलं वसनं वस्त्रं यस्य ।) शनै- श्चरः । इति हारावली । १२ ॥ (बलरामः । परिधेयनीलवस्त्रत्वादस्य तथात्वम् ॥) नील- वस्त्रयुक्ते, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=नीलवसनः&oldid=145452" इत्यस्माद् प्रतिप्राप्तम्