नीला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीला, स्त्री, (नीलो नीलवर्णोऽस्त्यस्या इति । अच् । ततष्टाप् ।) नीलवर्णमक्षिका । इत्यमरः । २ । ५ । २६ ॥ नीलपुनर्नवा । नीली । इति राज- निर्घण्टः ॥ (कुब्जकः । तत्पर्य्यायो यथा, -- “कुब्जको भद्रतरणिर्बृहत्पुष्पोऽतिकेसरः । महासहा कण्टकाट्या नीलालिकुलसङ्कुला ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “नीलानामौषधिस्तु नीलक्षीरा नीलपुष्पीलता प्रताणबहुला ।” इति चरके चिकित्सितस्थाने । १ अध्यायः ॥ नदीविशेषः । यथा, -- “वेणा इरावती नीला उत्तरात् पूर्ब्बवाहिनी ॥” इति हारीते प्रथमस्थाने सप्तमेऽध्याये ॥ यथा च महाभारते । ६ । ९ । ३१ । “नीलां धृतिकरोञ्चैव पर्णासाञ्च महानदीम् ॥”) मल्लाररागस्य स्त्री । इति बृहद्धर्म्मपुराणे ४४ अः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीला स्त्री।

मक्षिका

समानार्थक:वर्वणा,मक्षिका,नीला

2।5।26।2।3

जतुकाजिनपत्रा स्यात्परोष्णी तैलपायिका। वर्वणा मक्षिका नीला सरघा मधुमक्षिका॥

 : मधुमक्षिका, वनमक्षिका, वरटा, झिल्लिका, पतङ्गः, खद्योतः, भ्रमरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीला¦ स्त्री

१ नीलमक्षिकायाम् अमरः।

२ नीलपुनर्णवायां

३ नील्योषधौ च राजनि॰ अत्र बा॰ न ङीष्।

४ मल्लरा-गस्य स्त्रीभेदे वृहद्धमपु॰। अस्यान्योऽर्थो नीलशब्दे दृश्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीला(ल)ङ्गु¦ m. (-ङ्गुः)
1. An insect in general.
2. A sort of insect.
3. A Jackal. f. (-ङ्गुः) A gad-fly. E. See नीलङ्गु; the penultimate being irregularly made long.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीला f. the indigo plant (Indigofera Tinctoria) L. (See. नीली)

नीला f. a species of Boerhavia with blue blossoms L.

नीला f. black cumin L.

नीला f. a species of blue fly L.

नीला f. ( du. )the two arteries in front of the neck L.

नीला f. a black and blue mark on the skin L.

नीला f. N. of a goddess W.

नीला f. (in music) of a रागिणी(personified as wife of मल्लार)

नीला f. of a river MBh. ( v.l. नाला)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(VII)--one of the eight निधिस् of Kubera. वा. ४१. १०.

--a daughter of केशिनी, and a low type of राक्षसी; gave birth to क्षुद्र Ra1ks2asas called after her the Naila clan. Br. III. 7. 7. १४७. वा. ६९. १७८, १८१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NĪLĀ : I. A daughter born to Kapiśa of Keśinī. (Brah- māṇḍa Purāṇa, Chapter 3).


_______________________________
*4th word in right half of page 538 (+offset) in original book.

NĪLĀ : II. A Gopikā. Śrī Kṛṣṇa was one day picnicking in Vṛndāvana with the Gopī women, and they were proud that he was mad after them. To dispel their pride Kṛṣṇa disappeared abruptly from their midst and sported with the woman called Nīlā. Then she also became proud that Kṛṣṇa loved her more than the others, and she asked him to carry her on his shoulders. He stood there ready stretching his neck to carry her. But, when she stood with her legs parted to mount on Kṛṣṇa's neck and looked for him he was missing; he had already disappeared. The Gopikās ultimately shed their pride and then Kṛṣṇa appeared before them. (Ceruśśeri's Malayālam Epic Kṛṣṇa Gāthā).


_______________________________
*5th word in right half of page 538 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नीला&oldid=500713" इत्यस्माद् प्रतिप्राप्तम्