नीलाश्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलाश्मन्¦ पु॰ कर्म॰। नीलभणौ
“नीलाश्मद्युतिमास्यषाददशकां सेवे महाकालिकाम्” महाकालीध्यामम्।
“नीलाश्मद्युतिभिदुराम्भसोऽपरत्र” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलाश्मन्¦ m. (-श्मा) A blue stone, a sapphire. E. नील, and अश्मन् a stone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलाश्मन्/ नीला m. " blue-stone " , a sapphire S3is3.

"https://sa.wiktionary.org/w/index.php?title=नीलाश्मन्&oldid=378285" इत्यस्माद् प्रतिप्राप्तम्