नीलि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलि¦ पु॰ नील--इन्। जलजन्तुभेदे
“मद्यं नीलिञ्चलाक्षाञ्च सर्वाश्चैकशफांस्तथा” अविक्रेयोक्तौ महः।
“नीलिर्जलजन्तुः” कुल्लू॰।

"https://sa.wiktionary.org/w/index.php?title=नीलि&oldid=378349" इत्यस्माद् प्रतिप्राप्तम्