नीली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीली, स्त्री, (नीलो निष्पाद्यत्वेनास्त्यस्याः इति । नील + अच् ततो ङीष् ।) वृक्षभेदः । नीलेर गाछ इति भाषा ॥ तत्पर्य्यायः । काला २ क्लीतकिका ३ ग्रामीणा ४ मधुपर्णिका ५ रञ्जनी ६ श्रीफली ७ तुत्था ८ तूणी ९ दोला १० नीलिनी ११ । इत्यमरः । २ । ४ । ९४ ॥ नीला १२ तूली १३ द्रोणी १४ मेला १५ । इति भरतः ॥ नीलपत्री १६ राज्ञी १७ नीलिका १८ नीलपुष्पी १९ काली २० श्यामा २१ शोधनी २२ श्रीफला २३ ग्राम्या २४ भद्रा २५ भारवाही २६ मोचा २७ कृष्णा २८ व्यञ्जनकेशी २९ महा- फला ३० असिता ३१ क्लीतनी ३२ केशी ३३ चारटिका ३४ गन्धपुष्पा ३५ श्यामलिका ३६ रङ्गपत्री ३७ महाबला ३८ स्थिररङ्गा ३९ रङ्गपुष्पी ४० दूली ४१ दूलिका ४२ द्रोणिका ४३ । इति शब्दरत्नावली ॥ अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । केश्यत्वम् । कासकफमरु- द्विषोदरव्याधिगुल्मजन्तुव्रणनाशित्वञ्च । इति राजनिर्घण्टः ॥ नीलिकारोगः । इति मेदिनी । ले, २९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीली स्त्री।

नीलझिण्टिका

समानार्थक:नीली,झिण्टी,बाणा,दासी,आर्तगल

2।4।74।2।1

तत्र शोणे कुरबकस्तत्र पीते कुरण्टकः। नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

नीली स्त्री।

नीली

समानार्थक:नीली,काला,क्लीतकिका,ग्रामीणा,मधुपर्णिका,रञ्जनी,श्रीफली,तुत्था,द्रोणी,दोला,नीलिनी

2।4।94।2।1

प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि। नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीली f. the indigo plant or dye Mn. Var. Sus3r. etc. Blyxa Octandra. L.

नीली f. m. a species of blue fly L.

नीली f. m. a kind of disease L.

नीली f. m. N. of the wife of अज-मीढMBh. Hariv. ( v.l. नलिनीand नीलिनी)

नीली f. of नीलSee.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NĪLĪ : Second wife of King Ajamīḍha. Two sons called Duṣyanta and Parameṣṭhī were born to the king of Nīlī. (Ādi Parva, Chapter 94, Verse 32).


_______________________________
*8th word in right half of page 538 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नीली&oldid=431976" इत्यस्माद् प्रतिप्राप्तम्