नीशार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीशारः, पुं, (निःशेषेण नितरां वा शीर्य्यन्ते हिमवाय्वादयोऽनेन अस्मादत्र वा । शॄ + घञ् । उपसर्गस्य दीर्घत्वञ्च ।) हिमानिलनिवारण- प्रावरणम् । इत्यमरः । २ । ६ । ११८ ॥ हिमा- निलप्रावरणं घनं महद्बस्त्रम् । इति रमानाथः ॥ काण्डारः । इति नयनानन्दः ॥ मशारि इति कश्चित् । काण्डपटः । कानात् इति कश्चित् । इति भरतः ॥ (यथा, -- “गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः ॥” इति सिद्धान्तकौसद्याम् । ३ । ३ । २१ । इत्यस्य वृत्तौ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीशार पुं।

प्रावरणः

समानार्थक:नीशार

2।6।118।2।1

संव्यानमुत्तरीयं च चोलः कूर्पासकोऽस्त्रियाम्. नीशारः स्यात्प्रावरणे हिमानिलनिवारणे॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीशार¦ पु॰ नितरां शीर्य्येते हिमानिलावत्रानेन वा नि +शॄ--करणे आधारे वा घञ् दीर्घः। हिमानिलनिवारणे

१ प्रावरने

२ काण्डपटे च (कानात्) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीशार¦ m. (-रः)
1. A warm cloth, blanket.
2. Curtains, musquito- curtains.
3. An outer tent or screen. E. नि before, शृ to hurt, &c. aff. घञ्, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीशारः [nīśārḥ], [नि-शॄ घञ् दीर्घः]

A warm cloth, a blanket.

A mosquito-curtain.

An outer tent or screen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीशार/ नी--शार m. ( शृ)a warm cloth or outer garment Pat.

नीशार/ नी--शार m. curtains , ( esp. ) mosquito curtains , an outer tent or screen L.

नीशार/ नी-शार नी-षह्, नी-हारetc. See. 5. नी, p. 565 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=नीशार&oldid=378635" इत्यस्माद् प्रतिप्राप्तम्