नुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नुतम्, त्रि (नु ल स्तुतौ + क्तः ।) स्तुतम् । यथा, -- “तं वेदशास्त्रपरिनिष्ठितशुद्धबुद्धिं चर्म्माम्बरं सुरमुनीन्द्रनुतं कवीन्द्रम् । कृष्णत्विषं कनकपिङ्गजटाकलापं व्यासं नमामि शिरसा तिलकं मुनीनाम् ॥” इति पुराणम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नुत¦ mfn. (-तः-ता-तं) Praised, commended. E. णु to praise, aff. क्त।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नुत mfn. praised , commended Pur. Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=नुत&oldid=378709" इत्यस्माद् प्रतिप्राप्तम्