नूतन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नूतनः, त्रि, (नव एव । “नवस्य नूरादेशो त्नप्त- नपस्वाग्र प्रत्यया वक्तव्याः ।” ५ । ४ । २५ । इत्यस्य वार्त्तिकोक्त्या तनप् नवस्य नूरादेशश्च ।) अपुरा- तनम् । तत्पर्य्यायः । प्रत्यग्रः २ अभिनवः ३ नव्यः ४ नबीनः ५ नवः ६ नूत्नः ७ । इत्यमरः । ३ । १ । ७७ ॥ सद्यस्कः ८ अजीर्णः ९ । इति हेमचन्द्रः । ६ । ८४ ॥ अभ्यग्रः १० प्रतिनवः ११ । इति जटाधरः ॥ (यथा, रघौ । ८ । १५ । “प्रशमस्थितपूर्ब्बपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नूतन वि।

नूतनः

समानार्थक:प्रत्यग्र,अभिनव,नव्य,नवीन,नूतन,नव,नूत्न

3।1।77।2।5

पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः। प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नूतन¦ त्रि॰ नवएव
“नवस्य त्नप्तनप्खार्श्च पा॰ स्वाथे तनष्नूरादेशश्च। नवीने अमरः
“नूतनजलधररुचये” भाषा॰
“प्रशमस्थितपूर्वपार्थिवम् कुलमम्युतनूतनेश्वरम्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नूतन¦ mfn. (-नः-ना-नं)
1. New, recent, fresh, young, &c.
2. Present.
3. Instantaneous.
4. Modern.
5. Curious. E. नव new, नू substituted for it, and तनप् aff. नुरादेशश्च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नूतन [nūtana] नूत्न [nūtna], नूत्न a. [नव एव स्वार्थे तनप् नुरादेशश्च]

New; नूतनो राजा समाज्ञापयति U.1.; R.8.15; नूतनजलधररुचये Bhāṣā P.; सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः । सख्यान्याहुर- नित्यानि नूत्नं नूत्नं विचिन्वताम् ॥ Bhāg.8.9.1.

Fresh, young.

Present.

Instantaneous.

Recent, modern.

Curious, strange. -नम् Youth, juvenility.-Comp. -वयस् (नूत्नवयस्) in the bloom of youth, in the spring of life.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नूतन mf( आ)n. (fr. 1. नु, or नू) , belonging to " now " or the present day , new , novel , recent , modern , young , fresh ( opp. to पूर्व, पुराणetc. ) RV. etc.

नूतन n. (with वयस्n. youth , juvenility Hcar. )

नूतन mf( आ)n. new i.e. curious , strange Ba1lar. vii , 69 Hit. ii , 168/169.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of the वर्षनाडि or ray of the sun. वा. ५३. २०.

"https://sa.wiktionary.org/w/index.php?title=नूतन&oldid=431981" इत्यस्माद् प्रतिप्राप्तम्