नून

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नूनम्, व्य, (नु ऊनयतीति । ऊन परिहाणे + अम् ।) तर्कः । ऊहः । यथा, ओजसापि खलु नूनमनूनम् । अर्थनिश्चयः । (यथा, देवीभाग- वते । १ । १० । ३६ । “स्वर्गदञ्च तथा प्रोक्तं ज्ञानिनां मोक्षदं तथा । न भविष्यति तन्नूनमनया देवकन्यया ॥”) अवधारणम् । यथा, नूनं हन्ति स्म रावणम् । इत्यमरभरतौ ॥ स्मरणम् । वाक्यपूरणम् । इति मेदिनी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नूनम् [nūnam], ind. Certainly, assuredly, surely, verily, indeed; अद्यापि नूनं हरकोपवह्निस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ Ś.3.3; Me.9,18,46; Bh.1.11; Ku.1.12;5.75; R.1.29.

Most probably, in all probability; नूनं त्वया परिभवं च वनं च घोरम् (अवाप्य) U.4.23.

Ved. Now, just now, just.

Immediately.

In future.

Now, then, therefore. -Comp. -भावः probability. -भावात्ind. probably; नूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः Mb.3. 2.12 (v. l.).

"https://sa.wiktionary.org/w/index.php?title=नून&oldid=378882" इत्यस्माद् प्रतिप्राप्तम्