नूनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नूनम्, व्य, (नु ऊनयतीति । ऊन परिहाणे + अम् ।) तर्कः । ऊहः । यथा, ओजसापि खलु नूनमनूनम् । अर्थनिश्चयः । (यथा, देवीभाग- वते । १ । १० । ३६ । “स्वर्गदञ्च तथा प्रोक्तं ज्ञानिनां मोक्षदं तथा । न भविष्यति तन्नूनमनया देवकन्यया ॥”) अवधारणम् । यथा, नूनं हन्ति स्म रावणम् । इत्यमरभरतौ ॥ स्मरणम् । वाक्यपूरणम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नूनम् अव्य।

अर्थनिश्चयः

समानार्थक:नूनम्

3।3।251।2।2

अमा सह समीपे च कं वारिणि च मूर्धनि। इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये॥

पदार्थ-विभागः : , गुणः, बुद्धिः

नूनम् अव्य।

तर्कः

समानार्थक:अध्याहार,तर्क,ऊह,नूनम्,हुम्

3।3।251।2।2

अमा सह समीपे च कं वारिणि च मूर्धनि। इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये॥

पदार्थ-विभागः : , गुणः, बुद्धिः

नूनम् अव्य।

निश्चितम्

समानार्थक:सृष्टि,केवल,ध्रुव,नूनम्,अवश्यम्

3।4।16।1।2

प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्. संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नूनम्¦ अव्य॰ नु +{??}--पि।

१ वितर्के

२ निश्चिते

३ स्मरणे[Page4138-a+ 38] अमरः

४ वाक्यपरणे

५ उत्प्रेक्षाद्योतने च मेदि॰
“क्षुद्रे-ऽपि नूनं शरणं प्रपन्ने”
“न वेत्सि नूनं यतएवमात्थमाम्” कुमा॰
“नूनं शङ्के ध्रुवं प्रायोन्यूनमित्येवमा-दयः” सा॰ द॰ उत्प्रेक्षाद्योतकोक्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नूनम्¦ ind.
1. Certainly, assuredly.
2. A particle of doubt or delibera- [Page407-a+ 60] tion.
3. A reminiscent particle.
4. An expletive. E. नू a particle, नम् to bow or bend, aff. विच् deriv. irr. or नु + ऊन-मि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नूनम् [nūnam], ind. Certainly, assuredly, surely, verily, indeed; अद्यापि नूनं हरकोपवह्निस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ Ś.3.3; Me.9,18,46; Bh.1.11; Ku.1.12;5.75; R.1.29.

Most probably, in all probability; नूनं त्वया परिभवं च वनं च घोरम् (अवाप्य) U.4.23.

Ved. Now, just now, just.

Immediately.

In future.

Now, then, therefore. -Comp. -भावः probability. -भावात्ind. probably; नूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः Mb.3. 2.12 (v. l.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नूनम् ind. now , at present , just , immediately , at once

नूनम् ind. for the future

नूनम् ind. now then , therefore

नूनम् ind. ( esp. in later lang.) certainly , assuredly , indeed (also in questions e.g. कदा न्, when indeed? क्व न्, where indeed?) RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=नूनम्&oldid=378897" इत्यस्माद् प्रतिप्राप्तम्