सामग्री पर जाएँ

नृत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृत्तम्, क्ली, (नृत् + भावे क्तः ।) नृत्यम् । इत्यमर- टीकायां भरतः ॥ (यथा, बृहत्संहितायाम् । ५ । ७३ । “नृत्तज्ञशस्यप्रवराङ्गनानां धनुष्करक्षत्त्रतपस्विनाञ्च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृत्त(त्य)¦ न॰ नृत--क्त क्यप् वा। तालमानयुक्ते सविलासा-ङ्गविक्षेपरूपे नर्त्तने
“ताण्डवं नटनं नृत्यं लास्यं नृत्यञ्चनर्त्तने” अमरे ईषद्भेदेऽपि पर्यायता। तल्लक्षणादि यथा
“देवरुच्या प्रतीतो यस्तालमानरसाश्रयः। सविलासोऽङ्गविक्षेपो नृत्यमित्युच्यते बुधैः। ताण्डवश्च तथा खास्यंद्विविधं नृत्यमुच्यते। अङ्गविक्षेपबाहुल्यं तथाभिनय-शून्यता। यत्र सा पेरलिस्तस्याः संज्ञा देशीति लोकतः। क्लेदनं भेदनं यत्र बहुरूपा मुखावली। ताण्डवं बहु-रूपन्तद्वारुणागलमुद्धतम्। छुरितं यौवतञ्चेति लास्य” द्विविधमुच्यते। यत्राभिनयाद्यैर्भावैरसैराश्लेषचुम्बनैः। नायिकानायकौ रङ्गे नृत्यतश्छुरितं हि तत्। मधुरंबद्वलीलाभिर्नटीभिर्यत्र नृयते। वशीकरणविद्याभं त-ल्लास्यं यौवतं मतम्। गेयादुत्तिष्ठते वाद्यं वाद्यादुत्तिष्ठतेलयः। लयतालसमारब्धं ततो नृत्यं प्रवर्त्तते” सङ्गी-तदा॰। अपरूपस्य नृत्यं व्यर्थं यथा
“नृत्येनालमरु-पेण सिद्धिर्नाट्यस्य रूपतः। चार्वधिष्ठानवन्नृत्यं नृत्य-मन्यद्विडम्बना” इति मार्क॰ पु॰
“रङ्गस्य दर्शयित्वा न-र्त्तकी निवर्त्तते यथा नृत्यात्” सा॰ का॰।
“गोपाङ्गनानृत्यमनन्दयत्तम्” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृत्त¦ m. (-त्तं) Dancing. E. नृत् to dance, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृत्तम् [nṛttam] नृत्यम् [nṛtyam], नृत्यम् Dancing, acting, a dance, pantomime, gesticulation; नृत्तादस्याः स्थितमतितरां कान्तम् M.2.7; नृत्यं मयूरा विजहुः R.14.69; Me.34,36; R.3.19.

Comp. प्रियः an epithet of Śiva.

a peacock. -शाला a dancing hall. -शास्त्रम् the science or art of dancing.-स्थानम् a stage, dancing room. -हस्तः the position of the hands in dancing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृत्त n. dancing , acting , gesticulation AV. S3Br. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=नृत्त&oldid=379107" इत्यस्माद् प्रतिप्राप्तम्