नृत्यप्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृत्यप्रिय¦ त्रि॰ नृत्यं प्रियमस्य।

१ नर्त्तगप्रिये

२ ताण्डवप्रियेशिवे पु॰

३ कुमारानुचरमातृभेदे स्त्री
“नृत्यप्रिया चराजेन्द्र! शतोलूखलमेखला” भा॰ श॰

४७ न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृत्यप्रिय/ नृत्य--प्रिय m. " fond of -ddancing " , a peacock L.

नृत्यप्रिय/ नृत्य--प्रिय m. N. of शिवRTL. 84

"https://sa.wiktionary.org/w/index.php?title=नृत्यप्रिय&oldid=379153" इत्यस्माद् प्रतिप्राप्तम्