नृधर्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृधर्मन्¦ पु॰ नरस्येव धर्मोऽस्य अनिच् समा॰।

१ कुवेरे हेमच॰

२ मनुष्यधर्मयुक्तमात्रे त्रि॰ स्त्रियां वा ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृधर्मन्/ नृ--धर्मन् m. " acting as a man " , N. of कुबेरL.

"https://sa.wiktionary.org/w/index.php?title=नृधर्मन्&oldid=379219" इत्यस्माद् प्रतिप्राप्तम्