नृपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृपतिः, पुं, (नॄन् पातीति । पा रक्षणे + डतिः । यद्वा, नृणां पतिः ।) राजा । (यथा, मनुः । ७ । ३४ । “अतस्तु विपरीतश्च नृपतेरजितात्मनः । संक्षिप्यते यशो लोके घृतविन्दुरिवाम्भसि ॥”) कुवेरः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृपति¦ पु॰ नॄन् पाति पा--डति

६ त॰।

१ कुवेर

२ नृपाले रा-जनि च शब्दरत्ना॰
“जाताभिघङ्गो नृपतिर्निषङ्गात्” रघुः। नृनाथादयोऽपि राजनि।

३ क्षत्रिये
“नृपते-र्वर्णयोर्द्वयोः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृपति¦ m. (-तिः)
1. A name of KUVE4RA.
2. A king, a sovereign. E. नृ man, and पति a master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृपति/ नृ--पति m. " lord of men " , king , prince , sovereign RV. (where also with नृणाम्)etc.

नृपति/ नृ--पति m. N. of कुबेरL.

"https://sa.wiktionary.org/w/index.php?title=नृपति&oldid=379302" इत्यस्माद् प्रतिप्राप्तम्