नृपशु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृपशु¦ पु॰ ना पशुरिव ना चासौ पशुश्चेति वा।

१ मूर्खे

२ पुरुषपशौ च
“याश्च स्त्रियो नृपशून् स्वादन्ति” भाग॰



२६

२९ श्रो॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृपशु/ नृ--पशु m. " man-beast " , a brute of a man Ven2is.

नृपशु/ नृ--पशु m. a man serving as a sacrificial victim BhP.

"https://sa.wiktionary.org/w/index.php?title=नृपशु&oldid=400961" इत्यस्माद् प्रतिप्राप्तम्