सामग्री पर जाएँ

नृम्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृम्ण¦ न॰ नृभिर्म्नायतेऽभ्यस्यते उपार्जयितुम् म्ना--घञर्थे--क
“छन्दस्यृदवग्रहात्” पा॰ णत्वम्। धने निघण्टुः।
“अस्मभ्यं नृम्णमाभरास्मभ्यं नृमणस्यसे” ऋ॰

५ ।

३८

४ । नृमणं धनम्। नृमणस्यसे धनसिच्छसि” भा॰ नमणस् +क्यच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृम्ण [nṛmṇa], a. Making happy; Bhāg.4.8.46. -म्णः An epithet of Kṛiṣṇa. -म्णम् Ved.

Manhood, strength.

Courage.

Wealth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृम्ण n. manhood (virtus) , power , strength , courage RV. VS. AV. Ka1t2h. TA1r.

नृम्ण n. = धनNaigh. ii , 10

नृम्ण mfn. = सुख-करBhP. Comm.

"https://sa.wiktionary.org/w/index.php?title=नृम्ण&oldid=401136" इत्यस्माद् प्रतिप्राप्तम्